Devi Atharvashirsha PDF

‘Devi Atharvashirsha’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Devi Atharvashirsha Lyrics’ using the download button.

Devi Atharvashirsha PDF Free Download

Devi Atharvashirsha

ōṁ sarvē vai dēvā dēvīmupatasthuḥ kāsi tvaṁ mahādēvīti || 1 ||

sā:’bravīdahaṁ brahmasvarūpiṇī |
mattaḥ prakr̥tipuruṣātmakaṁ jagat |
śūnyaṁ cāśūnyaṁ ca || 2 ||

ahamānandānānandau |
ahaṁ vijñānāvijñānē |
ahaṁ brahmābrahmaṇi vēditavyē |
ahaṁ pañcabhūtānyapañcabhūtāni |
ahamakhilaṁ jagat || 3 ||

vēdō:’hamavēdō:’ham |
vidyā:’hamavidyā:’ham |
ajā:’hamanajā:’ham |
adhaścōrdhvaṁ ca tiryakcāham || 4 ||

ahaṁ rudrēbhirvasubhiścarāmi |
ahamādityairuta viśvadēvaiḥ |
ahaṁ mitrāvaruṇāvubhau bibharmi |
ahamindrāgnī ahamaśvināvubhau || 5 ||

ahaṁ sōmaṁ tvaṣṭāraṁ pūṣaṇaṁ bhagaṁ dadhāmi |
ahaṁ viṣṇumurukramaṁ brahmāṇamuta prajāpatiṁ dadhāmi || 6 ||

a̲haṁ dádhāmi̲ dravíṇaṁ ha̲viṣmátē suprā̲vyē̲3 yajámānāya sunva̲tē |
a̲haṁ rāṣṭrī́ sa̲ṅgamánī̲ vasū́nāṁ ciki̲tuṣī́ pratha̲mā ya̲jñiyā́nām |
a̲haṁ súvē pi̲tarámasya mū̲rdhanmama̲ yōníra̲psvantaḥ sámu̲drē |
ya ēvaṁ vēda | sa dēvīṁ sampadamāpnōti || 7 ||

tē dēvā abruvan –
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 8 ||

tāma̲gnivárṇā̲ṁ tapásā jvala̲ntīṁ vaírōca̲nīṁ kármapha̲lēṣu̲ juṣṭā̀m |
du̲rgāṁ dē̲vīṁ śaráṇaṁ prapádyāmahē:’surānnāśayitryai tē namaḥ || 9 ||

(r̥|vē|8|100|11)
dē̲vīṁ vācámajanayanta dē̲vāstāṁ vi̲śvarū́pāḥ pa̲śavṓ vadanti |
sā nṓ ma̲ndrēṣa̲mūrja̲ṁ duhā́nā dhē̲nurvāga̲smānupa̲ suṣṭu̲taitú || 10 ||

kālarātrīṁ brahmastutāṁ vaiṣṇavīṁ skandamātaram |
sarasvatīmaditiṁ dakṣaduhitaraṁ namāmaḥ pāvanāṁ śivām || 11 ||

mahālakṣmyai ca vidmahē sarvaśaktyai ca dhīmahi |
tannō dēvī pracōdayāt || 12 ||

aditirhyajaniṣṭa dakṣa yā duhitā tava |
tāṁ dēvā anvajāyanta bhadrā amr̥tabandhavaḥ || 13 ||

kāmō yōniḥ kamalā vajrapāṇi-
rguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca
purūcyaiṣā viśvamātādividyōm || 14 ||

ēṣā:’:’tmaśaktiḥ |
ēṣā viśvamōhinī |
pāśāṅkuśadhanurbāṇadharā |
ēṣā śrīmahāvidyā |
ya ēvaṁ vēda sa śōkaṁ tarati || 15 ||

namastē astu bhagavati mātarasmānpāhi sarvataḥ || 16 ||

saiṣāṣṭau vasavaḥ |
saiṣaikādaśa rudrāḥ |
saiṣā dvādaśādityāḥ |
saiṣā viśvēdēvāḥ sōmapā asōmapāśca |
saiṣā yātudhānā asurā rakṣāṁsi piśācā yakṣā siddhāḥ |
saiṣā sattvarajastamāṁsi |
saiṣā brahmaviṣṇurudrarūpiṇī |
saiṣā prajāpatīndramanavaḥ |
saiṣā grahanakṣatrajyōtīmṣi | kalākāṣṭhādikālarūpiṇī |
tāmahaṁ praṇaumi nityam |
pāpāpahāriṇīṁ dēvīṁ bhuktimuktipradāyinīm |
anantāṁ vijayāṁ śuddhāṁ śaraṇyāṁ śivadāṁ śivām || 17 ||

viyadīkārasamyuktaṁ vītihōtrasamanvitam |
ardhēndulasitaṁ dēvyā bījaṁ sarvārthasādhakam || 18 ||

ēvamēkākṣaraṁ brahma yatayaḥ śuddhacētasaḥ |
dhyāyanti paramānandamayā jñānāmburāśayaḥ || 19 ||

vāṅmāyā brahmasūstasmāt ṣaṣṭhaṁ vaktrasamanvitam |
sūryō:’vāmaśrōtrabindusamyuktaṣṭāttr̥tīyakaḥ |
nārāyaṇēna sammiśrō vāyuścādharayuktataḥ |
viccē navārṇakō:’rṇaḥ syānmahadānandadāyakaḥ || 20 ||

hr̥tpuṇḍarīkamadhyasthāṁ prātaḥsūryasamaprabhām |
pāśāṅkuśadharāṁ saumyāṁ varadābhayahastakām |
trinētrāṁ raktavasanāṁ bhaktakāmadughāṁ bhajē || 21 ||

namāmi tvāṁ mahādēvīṁ mahābhayavināśinīm |
mahādurgapraśamanīṁ mahākāruṇyarūpiṇīm || 22 ||

yasyāḥ svarūpaṁ brahmādayō na jānanti tasmāducyatē ajñēyā |
yasyā antō na labhyatē tasmāducyatē anantā |
yasyā lakṣyaṁ nōpalakṣyatē tasmāducyatē alakṣyā |
yasyā jananaṁ nōpalabhyatē tasmāducyatē ajā |
ēkaiva sarvatra vartatē tasmāducyatē ēkā |
ēkaiva viśvarūpiṇī tasmāducyatē naikā |
ata ēvōcyatē ajñēyānantālakṣyājaikā naikēti || 23 ||

mantrāṇāṁ mātr̥kā dēvī śabdānāṁ jñānarūpiṇī |
jñānānāṁ cinmayātītā śūnyānāṁ śūnyasākṣiṇī |
yasyāḥ parataraṁ nāsti saiṣā durgā prakīrtitā || 24 ||

tāṁ durgāṁ durgamāṁ dēvīṁ durācāravighātinīm |
namāmi bhavabhītō:’haṁ saṁsārārṇavatāriṇīm || 25 ||

idamatharvaśīrṣaṁ yō:’dhītē sa pañcātharvaśīrṣajapaphalamāpnōti |
idamatharvaśīrṣamajñātvā yō:’rcāṁ sthāpayati |
śatalakṣaṁ prajaptvā:’pi sō:’rcāsiddhiṁ na vindati |
śatamaṣṭōttaraṁ cāsya puraścaryāvidhiḥ smr̥taḥ |
daśavāraṁ paṭhēdyastu sadyaḥ pāpaiḥ pramucyatē |
mahādurgāṇi tarati mahādēvyāḥ prasādataḥ | 26 ||

sāyamadhīyānō divasakr̥taṁ pāpaṁ nāśayati |
prātaradhīyānō rātrikr̥taṁ pāpaṁ nāśayati |
sāyaṁ prātaḥ prayuñjānō apāpō bhavati |
niśīthē turīyasandhyāyāṁ japtvā vāksiddhirbhavati |
nūtanāyāṁ pratimāyāṁ japtvā dēvatāsānnidhyaṁ bhavati |
prāṇapratiṣṭhāyāṁ japtvā prāṇānāṁ pratiṣṭhā bhavati |
bhaumāśvinyāṁ mahādēvīsannidhau japtvā mahāmr̥tyuṁ tarati |
sa mahāmr̥tyuṁ tarati |
ya ēvaṁ vēda |
ityupaniṣat || 27 ||

iti dēvyatharvaśīrṣaṁ |

Language English
No. of Pages9
PDF Size1 MB
CategoryReligion
Source/Creditsnavratri.sahajayogaonline.com

Related PDFs

संपूर्ण गणपति अथर्वशिर्ष PDF In Hindi

2100 Yoga Asanas Poses With Complete Details PDF

हवन आहुति मंत्र PDF In Sanskrit PDF

Marco Rubio Covid Origin Report PDF

RBI Circular On 2000 Rupee Notes PDF

KCET Chemistry Formulas PDF

Agniveer Army Result 2023 PDF

Totakashtakam PDF In English

Devi Atharvashirsha PDF In Kannada

Devi Atharvashirsha PDF In Tamil

Devi Atharvashirsha PDF In Telugu

Devi Atharvashirsha PDF In Hindi

Devi Atharvashirsha PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!