नवग्रह मङ्गलाष्टकं | Navagraha Mangalashtakam PDF In Hindi

‘नवग्रह मङ्गलाष्टकं’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Navagraha Mangalashtakam’ using the download button.

नवग्रह मङ्गलाष्टकं – Navagraha Mangalashtakam PDF Free Download

नवग्रह मङ्गलाष्टकं

नवग्रह मंगलाष्टकम नवग्रहों या 9 ग्रहों की पूजा के लिए 8 छंदों वाला एक भजन है।

भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यस्सिंहपोऽर्कस्समि-
त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमास्सुमित्रास्सदा,
शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ १ ॥

चन्द्रः कर्कटकप्रभुस्सितनिभश्चात्रेयगोत्रोद्भव-
श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः,
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ २ ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्सु गुरुश्चार्कश्शशी सौहृदः,
ज्ञोऽरिष्षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ ३ ॥

सौम्यः पीत उदङ्मुखस्समिदपामार्गो त्रिगोत्रोद्भवो
बाणेशानदिशस्सुहृद्रविसुतश्शेषास्समाश्शीतगोः,
कन्यायुग्मपतिर्दशाष्टचतुरष्षण्णेत्रगश्शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ ४ ॥

जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्चसिन्धुजनितश्चापोऽथ मीनाधिपः,
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्त द्वे नव पञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ ५ ॥

शुक्रोभार्गवगोत्रजस्सितरुचिः पूर्वामुखः पूर्वदिक्
पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः,
इन्द्राणीमघवाबुधश्च रविजो मित्रोर्क चन्द्रावरी
षष्ठत्रिर्दशवर्जितेभृगुसुतः कुर्यात्सदा मङ्गलम् ॥ ६ ॥

मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यप-
स्स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दूद्विषौ,
स्थानम्पश्चिमदिक्प्रजापतियमौ देवौ धनुष्यासनौ-
ष्षट्त्रिस्थश्शुभकृच्छमीरविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥

राहुस्सिंहलदेशपो निऋऋतिः कृष्णाङ्गशूर्पासनः
यःपैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः,
यस्सर्पः पशुदैवतोऽखिलगतस्स्वाम्याद्विशेषप्रद
षट्त्रिस्थश्शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ ८ ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्कध्वजलाञ्छनोहिभगवान्यो दक्षिणाशामुखः,
ब्रह्माचैवतु चित्रगुप्तपतिमान्प्रीत्याधिदेवस्सदा-
षट्त्रिस्थशुभ कृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ९ ॥

इति नवग्रह मङ्गलाष्टकं ।

Language Hindi
No. of Pages3
PDF Size0.05 MB
CategoryReligion
Source/Credits

Related PDFs

Navagraha Mangalashtakam PDF In English

Navagraha Mangalashtakam PDF In Kannada

Navagraha Mangalashtakam PDF In Tamil

Navagraha Mangalashtakam PDF In Telugu

नवग्रह मङ्गलाष्टकं – Navagraha Mangalashtakam PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!