‘मारुति स्तोत्र’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Maruti Stotram’ using the download button.
श्री मारुति स्तोत्र – Maruti Stotram PDF Free Download

श्री मारुति स्तोत्र
मारुति स्तोत्रम भगवान हनुमान की पूजा के लिए एक भक्ति भजन है। इसकी रचना श्री वासुदेवानंद सरस्वती ने की थी। हनुमान जी की कृपा के लिए श्रद्धापूर्वक इसका जाप करें।
ओं नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १ ॥
मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २ ॥
गति निर्जितवाताय लक्ष्मणप्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३ ॥
तत्त्वज्ञान सुधासिन्धुनिमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ ४ ॥
जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ ५ ॥
यातना नाशनायास्तु नमो मर्कटरूपिणे ।
यक्ष राक्षस शार्दूल सर्पवृश्चिक भीहृते ॥ ६ ॥
महाबलाय वीराय चिरञ्जीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घित महाब्धये ॥ ७ ॥
बलिनामग्रगण्याय नमो नः पाहि मारुते ।
लाभदोऽसि त्वमेवाशु हनुमान् राक्षसान्तकः ॥ ८ ॥
यशो जयं च मे देहि शत्रून् नाशय नाशय ।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् ।
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ ९ ॥
इति श्रीवासुदेवानन्दसरस्वती कृतं मन्त्रात्मकं श्री मारुति स्तोत्रम् ।
Language | Hindi |
No. of Pages | 2 |
PDF Size | 0.05 MB |
Category | Religion |
Source/Credits | – |
Related PDFs
श्री मारुति स्तोत्र – Maruti Stotram PDF Free Download