श्री लक्ष्मीनारायणाष्टकम् | Lakshmi Narayana Ashtakam PDF In Hindi

‘लक्ष्मीनारायणाष्टकम्’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Lakshmi Narayana Ashtakam’ using the download button.

श्री लक्ष्मीनारायणाष्टकम् – Lakshmi Narayana Ashtakam PDF Free Download

श्री लक्ष्मीनारायणाष्टकम्

लक्ष्मी नारायण अष्टकम एक भक्तिपूर्ण प्रार्थना है जिसमें भगवान नारायण के साथ उनकी पत्नी देवी लक्ष्मी की पूजा के लिए आठ छंद शामिल हैं। भगवान विष्णु या नारायण की कृपा के लिए इसका जाप करें।

आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् ।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १ ॥

अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २ ॥

भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३ ॥

सुहृदं सर्वभूतानां सर्वलक्षणसम्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४ ॥

चिदचित्सर्वजन्तूनां आधारं वरदं परम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५ ॥

शङ्खचक्रधरं देवं लोकनाथं दयानिधिम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ६ ॥

पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ७ ॥

हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ८ ॥

यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम् ।
विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति ॥ ९ ॥

इति श्री लक्ष्मीनारायणाष्टकम् ।

Language Hindi
No. of Pages2
PDF Size0.06 MB
CategoryReligion
Source/Credits

Related PDFs

Lakshmi Narayana Ashtakam PDF In Telugu

Lakshmi Narayana Ashtakam PDF In Tamil

Lakshmi Narayana Ashtakam PDF In Kannada

Lakshmi Narayana Ashtakam PDF In English

श्री लक्ष्मीनारायणाष्टकम् – Lakshmi Narayana Ashtakam PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!