Dasavatara Stotram PDF In English

‘daśāvatāra stōtram’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Dasavatara Stotram’ using the download button.

Dasavatara Stotram PDF Free Download

Dasavatara Stotram

The Dashavatara Stotram is a devotional prayer for the worship of the Dashavatars or the 10 incarnations of Lord Vishnu.

dēvō naśśubhamātanōtu daśadhā nirvartayanbhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇānbhāvānsvayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||

nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
rantastanvadivāravindagahanānyaudanvatīnāmapāṁ |
niṣpratyūhataraṅgariṅkhaṇamithaḥ pratyūḍhapāthaśchaṭā-
ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||

avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
nityārōhaṇanirvr̥tō viharatē dēvassahaiva śriyā || 3 ||

gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
brahmāṇḍapralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddamṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
rbrahmastambamasaudasau bhagavatīmustēvaviśvambharā || 4 ||

pratyādiṣṭapurātanapraharaṇagrāmaḥkṣaṇaṁ pāṇijai-
ravyāttrīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharāyādr̥cchikādvēdhasāṁ-
yā kācitsahasā mahāsuragr̥hasthūṇāpitāmahyabhr̥t || 5 ||

vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭa-
straiyakṣaṁ makuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhi-
ssrōtōbhissurasindhuraṣṭasudiśāsaudhēṣu dōdhūyatē || 6 ||

krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
dakṣatrāmiha santatakṣa ya imāṁ trissaptakr̥tvaḥ kṣitim |
datvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasa-
nnabrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||

pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī satanvītu naḥ || 8 ||

phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
stālāṅkāsyatathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
rākaumārakamasvadantajagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||

nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
rbhūyōbhirbhuvanānyamūnikuhanāgōpāya gōpāyatē |
kālindīrasikāyakāliyaphaṇisphārasphaṭāvāṭikā-
raṅgōtsaṅgaviśaṅkacaṅkramadhurāparyāya caryāyatē || 10 ||

bhāvinyā daśayābhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśassutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niśśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||

icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkivāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punantu bhuvanaṁ puṇyaughapaṇyāpaṇāḥ ||

vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasyadaśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktrē tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kāpi tanau diśāsu daśasu khyātiśśubhā jr̥mbhatē ||

iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatāra stōtram |

Language English
No. of Pages4
PDF Size0.07 MB
CategoryReligion
Source/Credits

Related PDFs

Dashavatara Stotra PDF In Hindi

Dasavatara Stotram PDF In Kannada

Dasavatara Stotram PDF In Tamil

Dasavatara Stotram PDF In Telugu

Dasavatara Stotram PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!