‘श्री परशुराम स्तुतिः’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Parashuram Stuti’ using the download button.
परशुराम स्तुतिः – Parashuram Stuti PDF Free Download

परशुराम स्तुतिः
परशुराम स्तुति भगवान विष्णु के अवतारों में से एक, भगवान परशुराम की एक भक्तिपूर्ण प्रार्थना है। भगवान परशुराम की कृपा के लिए श्रद्धापूर्वक इसका जाप करें।
कुलाचला यस्य महीं द्विजेभ्यः
प्रयच्छतः सोमदृषत्त्वमापुः ।
बभूवुरुत्सर्गजलं समुद्राः
स रैणुकेयः श्रियमातनीतु ॥ १ ॥
नाशिष्यः किमभूद्भवः किपभवन्नापुत्रिणी रेणुका
नाभूद्विश्वमकार्मुकं किमिति यः प्रीणातु रामत्रपा ।
विप्राणां प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहते-
र्नांब्धीनो स मया यमोऽर्पि महिषेणांभांसि नोद्वाहितः ॥ २ ॥
पायाद्वो यमदग्निवंशतिलको वीरव्रतालङ्कृतो
रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः ।
येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पूर्वजा
भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ ३ ॥
द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे
पीयूषं सरसीषु विप्रवदने विद्याश्चतस्रो दश ।
एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः
पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः ॥ ४ ॥
इति श्री परशुराम स्तुतिः ।
Language | Hindi |
No. of Pages | 2 |
PDF Size | 0.06 MB |
Category | Religion |
Source/Credits | – |
Related PDFs
Parashurama Stuti PDF In English
Parashurama Stuti PDF In Kannada
Parasuramar Stuti PDF In Tamil
Parashurama Stuti PDF In Telugu
परशुराम स्तुतिः – Parashuram Stuti PDF Free Download