लघु सिद्धांत कौमुदी | Laghu Siddhanta Kaumudi PDF In Sanskrit

लघु सिद्धांत कौमुदी – Laghu Siddhanta Kaumudi Book/Pustak Pdf Free Download

पुस्तक का एक मशीनी अंश

तस्मादियं व्याकृता वागुच्यते इति श्रुतिरेव प्रमाणम् । ‘चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः’ इत्यादिवचनाच्चान्द्र स्यापि सत्तानुमीयते ।

शताच्च ठन्यतावशते’ इति सूत्रे माध्ये नामतो निर्देशात् काशकृत्स्नसत्तापि निश्चीयते । कौमारं त्वाग्नेयपुराणे वर्ण्यते । केचित्तु पाणिनिकृतं प्रातिशाख्यसूत्रमेव कौमारमिति वदन्ति ।

सारस्वतम्, ऋक्तन्त्रापराभिधानं शाकटायनं चाद्यत्वे मुद्रिते उपलभ्येते । आपिशलं शाकलं च पाणिनिसूत्रेषु तन्नाम्नोरनुवादादनुमीयेते ।

यद्यप्यद्यत्वे जैनेन्द्राशुबोघकातन्त्राद्यभिधानानि विविधानि व्या करणान्युपलभ्यन्ते तथापि नंतेषां वेदाङ्गत्वम् ।

निखिललौकिकालौकिक शब्दानां व्युत्पादकतया पाणिनीयव्याकरणमेव सर्वेषां मूर्धन्यं धन्यं च सद् वेदाङ्गतामाधत्ते ।

‘इदमक्षरं छन्दोवर्णंशः समनुक्रान्तं ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यः ।

तं खल्विममक्षरसमाम्नायमित्याचक्षते; न न नवतं ब्रूयाद् ब्रह्मराशिः ।’ इति ऋक्तन्त्रव्याकरणोक्तरीत्याक्षर रूपस्यास्य चतुर्दशसूत्रसमूहस्याम्नायत्वं निष्पद्यते, तन्मूलकत्वाच्चेदं वेदशरीरमभ्युपगम्यते ।

पति । ससौ । यो अखण्डता (८) पति । ददौ । देयात् । अवाते । व्यथ वाइने (९) ॥ ग्रहि क्यावयिक्यषिवाटिविचवि अतिपृच्छतिमृमतीनां विति च ६-१-१६

परषां सम्प्रसारणं क्यात् किति किति च । षिभ्रयति । विम्याय, विविधतुः, विविधु: । विक्यधिष – चिम्पद्ध । कयद्धा । ब्यत्वति, बिभ्येत् विभ्यात् । अध्यात्मीत, अज्यादाम ॥ पुप पुष्टी (१०)।

पुष्पति पुषोष । पुषोषिध । पोष्टा । पोत्यति । ‘पुपादीत्या । अपुषत् । अपशोपणे (११) शुष्यति । शुशोप । अनुपात । एवं तुप पीतो, श्रीतिस्तुतिः । धुप बै काले, बै विकृतिः जश् अदर्शने (१२)

अनु- दात्तः । उदात्तेन् , प-मा । नश्यति । ननाश । नेशतुः।। स्थादिम्पब ७-२-४५ बळापार्धधातुक्य वेद । नेशिध ॥ मस्जिनशोझठि ६-१-६०

नुम् । नष्ट । शिव-राध, सीम-नेश्न । नशिता ने। ममिध्यति-नंद्यति । नश्यतु । अनश्यत्। न्येत् नश्यात् । अनन् । पूर आणि सबे (१३) व दाराः, आ-भा । डूबते । पुणे । कादिनियमादिद । मुयुधिये, मुसुविच हे, धिमहे ।

सोता-कविता । सविधी-सोपीष्ट । असो-मसविष्ट । परितापे (१४) परिवारः नेहा। दूसते । पीह से (१५) अनुदान: दीयते । दीडो युति किडति ६-४-६३ रीख: परखाईः किदार्भयानुपस पुट् ।। युग्पुटाबुपडपणोस्सिद्धौ वकतव्या [वा २०६२) दिदीये ॥

मीनाति मिनोवि दी स्यपि च ६-१-५० एषामात्वं स्पपि भादशित्येग्निमिचे । दाता । दास्यति ॥

स्थाब्योरिचे दीड प्रतिपदा [व) आदत । ही विहायसा गती (१६)। उदात्तः डीयते । डि्ये । इयिता । पी पारव१७) अनुदान। पीयते पेता । अपेष । माझू माने (१८) मायते । ममे । अनी प्राहुर्भाग (१९) अनुदान , उदात्तः उत्पचिरमिव्यक्तिवा ॥

‘जाजो ৩-३-७९ शिति । जायते । जज्ञे । जहिपे, अशिषढ़े । अनुवाद जनिष्यते ॥ दीप जन युध पूरि ताथिप्यापिम्योऽम्पतरस्थाम ३-१-६१ एभ्यः चेः चिण्या एकवचनी शब्द करे। चिणो लुग ६-४-१०४ चिनः परस्य लुक ।

जनिषथ्योश्च ७-३-३५ अन योगे शृद्धि भिगि मिति कति च । रजनी-अनिष्ट । बीपी दीप्त (२०) दीप्यते । दिदीपे । दीपिता अपि अरिष्टपद गते (२१)

लेखक वरदराजा आचार्य – Varadaraja
भाषा संस्कृत
कुल पृष्ठ 187
Pdf साइज़9.1 MB
Categoryसाहित्य(Literature)

लघु सिद्धांत कौमुदी गीताप्रेस द्वारा प्रकाशित

लघु सिद्धांत कौमुदी – Laghu Siddhanta Kaumudi Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *