लघु सिद्धांत कौमुदी | Laghu Siddhanta Kaumudi PDF In Sanskrit

‘लघु सिद्धांत कौमुदी’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Laghu Siddhanta Kaumudi’ using the download button.

लघु सिद्धांत कौमुदी – Laghu Siddhanta Kaumudi Pdf Free Download

लघु सिद्धांत कौमुदी

तस्मादियं व्याकृता वागुच्यते इति श्रुतिरेव प्रमाणम् । ‘चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः’ इत्यादिवचनाच्चान्द्र स्यापि सत्तानुमीयते ।

शताच्च ठन्यतावशते’ इति सूत्रे माध्ये नामतो निर्देशात् काशकृत्स्नसत्तापि निश्चीयते । कौमारं त्वाग्नेयपुराणे वर्ण्यते । केचित्तु पाणिनिकृतं प्रातिशाख्यसूत्रमेव कौमारमिति वदन्ति ।

सारस्वतम्, ऋक्तन्त्रापराभिधानं शाकटायनं चाद्यत्वे मुद्रिते उपलभ्येते । आपिशलं शाकलं च पाणिनिसूत्रेषु तन्नाम्नोरनुवादादनुमीयेते ।

यद्यप्यद्यत्वे जैनेन्द्राशुबोघकातन्त्राद्यभिधानानि विविधानि व्या करणान्युपलभ्यन्ते तथापि नंतेषां वेदाङ्गत्वम् ।

निखिललौकिकालौकिक शब्दानां व्युत्पादकतया पाणिनीयव्याकरणमेव सर्वेषां मूर्धन्यं धन्यं च सद् वेदाङ्गतामाधत्ते ।

‘इदमक्षरं छन्दोवर्णंशः समनुक्रान्तं ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यः ।

तं खल्विममक्षरसमाम्नायमित्याचक्षते; न न नवतं ब्रूयाद् ब्रह्मराशिः ।’ इति ऋक्तन्त्रव्याकरणोक्तरीत्याक्षर रूपस्यास्य चतुर्दशसूत्रसमूहस्याम्नायत्वं निष्पद्यते, तन्मूलकत्वाच्चेदं वेदशरीरमभ्युपगम्यते ।

पति । ससौ । यो अखण्डता (८) पति । ददौ । देयात् । अवाते । व्यथ वाइने (९) ॥ ग्रहि क्यावयिक्यषिवाटिविचवि अतिपृच्छतिमृमतीनां विति च ६-१-१६

परषां सम्प्रसारणं क्यात् किति किति च । षिभ्रयति । विम्याय, विविधतुः, विविधु: । विक्यधिष – चिम्पद्ध । कयद्धा । ब्यत्वति, बिभ्येत् विभ्यात् । अध्यात्मीत, अज्यादाम ॥ पुप पुष्टी (१०)।

पुष्पति पुषोष । पुषोषिध । पोष्टा । पोत्यति । ‘पुपादीत्या । अपुषत् । अपशोपणे (११) शुष्यति । शुशोप । अनुपात । एवं तुप पीतो, श्रीतिस्तुतिः । धुप बै काले, बै विकृतिः जश् अदर्शने (१२)

अनु- दात्तः । उदात्तेन् , प-मा । नश्यति । ननाश । नेशतुः।। स्थादिम्पब ७-२-४५ बळापार्धधातुक्य वेद । नेशिध ॥ मस्जिनशोझठि ६-१-६०

नुम् । नष्ट । शिव-राध, सीम-नेश्न । नशिता ने। ममिध्यति-नंद्यति । नश्यतु । अनश्यत्। न्येत् नश्यात् । अनन् । पूर आणि सबे (१३) व दाराः, आ-भा । डूबते । पुणे । कादिनियमादिद । मुयुधिये, मुसुविच हे, धिमहे ।

सोता-कविता । सविधी-सोपीष्ट । असो-मसविष्ट । परितापे (१४) परिवारः नेहा। दूसते । पीह से (१५) अनुदान: दीयते । दीडो युति किडति ६-४-६३ रीख: परखाईः किदार्भयानुपस पुट् ।। युग्पुटाबुपडपणोस्सिद्धौ वकतव्या [वा २०६२) दिदीये ॥

मीनाति मिनोवि दी स्यपि च ६-१-५० एषामात्वं स्पपि भादशित्येग्निमिचे । दाता । दास्यति ॥

स्थाब्योरिचे दीड प्रतिपदा [व) आदत । ही विहायसा गती (१६)। उदात्तः डीयते । डि्ये । इयिता । पी पारव१७) अनुदान। पीयते पेता । अपेष । माझू माने (१८) मायते । ममे । अनी प्राहुर्भाग (१९) अनुदान , उदात्तः उत्पचिरमिव्यक्तिवा ॥

‘जाजो ৩-३-७९ शिति । जायते । जज्ञे । जहिपे, अशिषढ़े । अनुवाद जनिष्यते ॥ दीप जन युध पूरि ताथिप्यापिम्योऽम्पतरस्थाम ३-१-६१ एभ्यः चेः चिण्या एकवचनी शब्द करे। चिणो लुग ६-४-१०४ चिनः परस्य लुक ।

जनिषथ्योश्च ७-३-३५ अन योगे शृद्धि भिगि मिति कति च । रजनी-अनिष्ट । बीपी दीप्त (२०) दीप्यते । दिदीपे । दीपिता अपि अरिष्टपद गते (२१)

॥ अथ हल्सन्धिप्रकरणम् ॥

टुः । राम- 1 स्तोः ‘थुना ः ८-४-४० सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों स्तः । रामश्शेते । रामश्विनोति सच्चित् । शार्ङ्गिञ्जय । शात् ८-४-४४ शात् परस्य तवर्गस्य श्रुत्वं न । विनः प्रश्नः ॥

टुना टुः ८-४-४१ स्तोः टुना योगे रूपष्ठः, रामष्टीकते पेष्टा । तट्टीका । चक्रिण्टौकसे ॥ न पदान्ताट्टो- रनाम् ८-४-४२ पदान्ताट्टवर्गात्परस्यानामः स्तोः टुर्न स्यात् । षट् सन्तः । षट्ते । पदान्तात् किं ? ईट्टे टोः किम् ? सर्पिष्टमम् ॥

“अनानवतिनगरीणामिति वाच्यम् । (वा ५०१६) षण्णाम्, षण्णवतिः, षण्णगर्यः ॥

तोष्षि ८-४-४३ न टुत्वम् । सन् षष्ठः॥ झलां जशोऽन्ते ८-२-३९ पदान्वे झलां जशरस्युः । वागीशः ॥

यरोऽनुनासिकेऽनुनासिको वा ८-४-४५ यरः पदान्तस्यानुना- सिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः, एतनुरारिः ॥

प्रत्यये भाषायां नित्यम् (वा ५०१७) तन्मात्रम्, चिन्मयम् ॥ तोलि ८-४-६० परसवर्णः । तल्लयः, विद्वाँल्लिखति । नस्यानुना-

1 अक्ष उद्देश्यविधेय (स्थान्यादेश) योरेव यथासंख्यम् ॥

निमित्तकार्यिणो- स्तु नः तथासति शकारयोगे चकारः तवर्गयोगे चवर्गः इत्यर्थे जाते शकारस सवर्गे परे प्राप्यभावात् ‘शा’ निषेधो व्यर्थस्यात् ॥ 2 अवापि स्याम्यादेशयोरेव यथासंख्यम् ।।

अन्यथा ‘तोषि’ इति ष्टुत्वनिषेधो व्यर्थस्स्यात् ॥ 3 तवर्गस्य पकारे परे ।। 4 यर प्रत्याहारः ॥

सिको छः ॥ उदः स्थास्तम्भोः पूर्वस्य ८-४-६१ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः । तस्मादित्युत्तरस्य १-१-६७ शेन क्रियमाणं कार्य वर्णातरेणाव्यवहितस्य परस्य ज्ञेयम् ॥ आदेः परस्य १-१-५४ परस्य यद्विहितं तत् तस्यादेर्बोध्यम् । इति सस्य “थः ॥

झरो झरि सवर्णे ८-४-६५ हलः परस्य झरो वा लोप- रसवर्णे झरि ॥ खरि च ८-४-५५ खरि झलां चरस्युः । इत्युदो दृस्य तः उत्थानम्, उत्तंभनम् ||

झयो होऽन्यतरस्याम् ८-४-६२ झयः परस्य हस्य वा पूर्वसवर्ण: । नादस्य घोषस्य संवारस्य महा- प्राणस्य तादृशो वर्गचतुर्थः । बाग्बरिः, वागूहरिः ॥

शरछोऽटि ८-४-६३ झयः परस्य शस्य छो वा ऽटि । तद्+शिव इत्यत्र दस्य श्रुत्वेन जकारे कृते ‘खरि’ चेति जकारस्य चकारः । तच्छिवः, तच शिवः । तच्छलोकेन ॥ छत्वममीति वाच्यम् (वा ५०२५) मोऽनुखारः ८-३-२३ मांतस्य पदस्यानुखारो हलि । हरिं वंदे ॥

नवापदान्तस्य झलि ८-३-२४ नस्य मस्य चापदान्तस्य झ-

1 अल ‘तोलीत सुखात् तोरित्यनुवर्तते स पञ्चम्यंततथा विपरिणम्यते । उदः इति अवयवपष्टी सधाच- उदवयवभूततवर्गात् परयोः’ इति केचित् वर्णयन्ति । अयमेव सुगमः पन्था ॥ 2 अघोषमहाप्राणप्रयत्नाभ्यां सदृशतम इति भावः ॥

3 स्थानिभूतः इकारः घोषनादसंवार महाप्राणात्ययत चतुष्टयविशिष्टः ॥

पुतस्य तुल्याभ्यन्तरप्रयतवत्सु क स ग घ छेषु क ग का न भवन्ति तेपामरूप- प्राणत्वात् खकारोऽपि न भवति । आघोषश्वासविवारयकत्वात् ॥

किंतु घोष- नादसंवारमहाप्राणवान् धकारएव भवति ॥

उचिचपदे’ इत्यतः पदे इति ‘इलिसर्वेषामित्यतः हलिति चानुवर्तते ॥

लेखक वरदराजा आचार्य – Varadaraja
भाषा संस्कृत
कुल पृष्ठ 187
Pdf साइज़9.1 MB
Categoryसाहित्य(Literature)

लघु सिद्धांत कौमुदी गीताप्रेस द्वारा प्रकाशित

लघु सिद्धांत कौमुदी – Laghu Siddhanta Kaumudi Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!