Jagannatha Ashtakam PDF In English

‘jagannāthāṣṭakam’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Jagannatha Ashtakam’ using the download button.

Jagannatha Ashtakam PDF Free Download

Jagannatha Ashtakam

The Jagannath Ashtakam or Jagannathashtakam is an eight-verse prayer to Lord Jagannath of Puri. It was composed by Shri Adi Shankaracharya.

kadācitkālindī taṭavipinasaṅgītakavarō
mudā gōpīnārīvadanakamalāsvādamadhupaḥ
ramāśambhubrahmā:’marapatigaṇēśā:’rcitapadō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 1 ||

bhujē savyē vēṇuṁ śirasi śikhipiñchaṁ kaṭitaṭē
dukūlaṁ nētrāntē sahacarakaṭākṣaṁ vidadhatē
sadā śrīmadbr̥ndāvanavasatilīlāparicayō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 2 ||

mahāmbhōdhēstīrē kanakarucirē nīlaśikharē
vasanprāsādāntaḥ sahajabalabhadrēṇa balinā
subhadrāmadhyasthaḥ sakalasurasēvāvasaradō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 3 ||

kr̥pāpārāvāraḥ sajalajaladaśrēṇirucirō
ramāvāṇīsōmasphuradamalapadmōdbhavamukhaiḥ
surēndrairārādhyaḥ śrutigaṇaśikhāgītacaritō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 4 ||

rathārūḍhō gacchanpathi militabhūdēvapaṭalaiḥ
stutiprādurbhāvaṁ pratipadamupākarṇya sadayaḥ
dayāsindhurbandhuḥ sakalajagatāṁ sindhusutayā
jagannāthasvāmī nayanapathagāmī bhavatu mē || 5 ||

parabrahmāpīḍaḥ kuvalayadalōtphullanayanō
nivāsī nīlādrau nihitacaraṇō:’nantaśirasi
rasānandō rādhāsarasavapurāliṅganasukhō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 6 ||

na vai prārthyaṁ rājyaṁ na ca kanakatāṁ bhōgavibhavaṁ
na yācē:’haṁ ramyāṁ nikhilajanakāmyāṁ varavadhūm
sadā kālē kālē pramathapatinā gītacaritō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 7 ||

hara tvaṁ saṁsāraṁ drutataramasāraṁ surapatē
hara tvaṁ pāpānāṁ vitatimaparāṁ yādavapatē
ahō dīnānāthaṁ nihitamacalaṁ niścitapadaṁ
jagannāthasvāmī nayanapathagāmī bhavatu mē || 8 ||

iti śrī jagannāthāṣṭakam ||

Language English
No. of Pages2
PDF Size0.07 MB
CategoryReligion
Source/Credits

Related PDFs

Jagannath Ashtakam PDF In Hindi

Jagannatha Ashtakam PDF In Kannada

Jagannatha Ashtakam PDF In Tamil

Jagannatha Ashtakam PDF In Telugu

Jagannatha Ashtakam PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!