‘जगन्नाथ पञ्चकम्’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Jagannath Panchakam’ using the download button.
श्री जगन्नाथ पञ्चकम् – Jagannath Panchakam PDF Free Download
श्री जगन्नाथ पञ्चकम्
जगन्नाथ पंचकम, जगन्नाथ की पूजा को समर्पित पांच छंदों का एक भजन है। पुरी के जगन्नाथ की कृपा के लिए श्रद्धापूर्वक जप करें।
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २ ॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३ ॥
नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालङ्कारयुक्तं नवघनरुचिरं सम्युतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥ ४ ॥
दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
सङ्ग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥ ५ ॥
इति श्री जगन्नाथ पञ्चकं समाप्तम् ।
Language | Hindi |
No. of Pages | 2 |
PDF Size | 0.04 MB |
Category | Religion |
Source/Credits | – |
Related PDFs
Jagannatha Panchakam PDF In English
Jagannatha Panchakam PDF In Kannada
Jagannatha Panchakam PDF In Tamil
Jagannatha Panchakam PDF In Telugu
श्री जगन्नाथ पञ्चकम् – Jagannath Panchakam PDF Free Download