गीत गोविंद काव्यां अर्थ सहित | Geet Govind Kavyam Lyrics Hindi PDF

‘गीत गोविंद अष्टपदी’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Geet Govind Kavyam’ using the download button.

गीत गोविंद काव्यां अर्थ सहित – Geet Govind Kavyam Hindi Lyrics PDF Free Download

गीत गोविंद काव्यां

त्रिभुवनेति । अमलकमलदले इव लोचने यस्य स तया तस्य संबुद्धिः । अपरं प, हे भवमोचन हे संसारमोचन ! अथवा, भवं जन्म तस्मान्मोचनरूप जीवनावः । हे त्रिभुवनभवननिदान हे त्रिलोकीसमुत्पत्यादिकारण । इति झुवः ॥ ५ ॥

जनकेति । अत्रालाप:-समरेति । हे जनकसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन । जितो दूपणो राक्षसो येन इति पद है समरशमितदशकण्ठ संहारितो रावणो येन इति ध्रुवः ॥ ६ ॥

अभिनवेति । अत्रालापः हे अभिनवजलधरसुन्दर, हे एतमन्दर ! निगदव्याख्यानम् । इति पदम् । हे श्रीमुखचन्द्रचकोर ! श्रीमुखं चन्द्र इव तत्र चकोर इच; इति ॥७॥

तव चरणे इति ह उक्तस्वरूप श्रीकृष्ण ! वयं प्रणताः चरणे कृतनमस्कारा इति चिन्तय इति पदम् । कुशलं कुरु जयेत्यादि ध्रुवः ‘भू परस्मैपदी उस प्रयोगो भावयेति श्रीजयेति ।

हे हरे इदं मङ्गलं नाम गीतविशेपो मुदं कुरुते कस्य ते इति अनुप्रयुज्यमानस्यान्या पेक्षया । अथवा, इदं गीत मे तब कुरु कुरु इत्यर्थः अथवा, इदं मङ्गलं जयदेवस्य मुद्दं कुरुते अमुदं मुदं ददातीति ते इति काकासिगोलकन्यायेनोभयत्र संबध्यते अथवा,

इदं गीतं कुरते अथ ते गीतं त्वत्संबन्धिगीतं गायतां शृण्वत च सुदं कुर्वित्याशीः । तस्य श्रीजयदेवस्य किंभूतम् उज्वलम् रम्यगानाथसिलैगीत गुणैर्युकं भीतदाङ्कितादिदो परहितम् द्वयेन सेव्यत्वमुकम् ।

‘कमला श्रीहरिप्रिया’ इत्यमरः । ‘कुचौ स्वनी’ इति च । ‘आपादलम्बिनी माला बनमालेति ता विदुः’ इति विश्वः । ‘पत्रपुष्पमयी माला वनमाला प्रकीर्तिता’ ॥ १ ॥

पुनः कीदृश ? दिनमणीति । दिनमणेः सूर्यस्य यन्मण्डलं तस्य मण्डन हारभूत ! । तथा च ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरविजासन सनिविष्टः’ इति पुराणोकवचनात् ।

एतेन स्थिरसखित्व मुक्तम् । पुनः कीदृश ? भवं संसारं खण्डयतीति भवखण्डनः प्रलयकर्ता तादृश ! | अनेन सामर्थ्यरूपो नायकगुग उक्तः । पुनः किभूत ? मुनिजनाना मानसं चित्तं तदेव मानस सरोवर विशेषस्तन हंस मराल !

अत्र मुनिजनमानसं स्वच्छत्वाई साश्रयत्वेन च साधारणधर्मेण मानससरोवरध्वेन निरूपितम् । भगवतच मुनिजनमानसेषु समुचितस्थिति मत्वा साधारणधर्मेण हंसत्वेन निरूपणम् । ‘मानस सरसि खान्ते’ इति विश्वः ॥ २ ॥

लेखक श्री जयदेव – Shri Jayadev
भाषा हिन्दी
कुल पृष्ठ 239
Pdf साइज़ 5 MB
Category काव्य(Poem)

Related PDFs

Kavitavali PDF In Hindi

गीत गोविंद काव्यां अर्थ सहित – Geet Govind Kavyam Hindi Lyrics PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!