विसुद्धिमग्गो | Visuddhimagga PDF In Hindi

विसुद्धिमग्गो – Visuddhimagga Buddhaghosa Book/Pustak Pdf Free Download

पुस्तक का एक मशीनी अंश

आगन्त्वा याचन्ति, अदेन्खस्स इन्हन्धि, बसकारेन वा गण्डन्सायन्ह- समये विहारमन्े चहमन्वेन ते दिखा “किं उपाखका एवं फरोषा ति पुचा यवाची अयो सन्ति । अवासाय पिस्स परम अन्ति ।

११. पत्थनोये पन लेणसम्मतें दक्खिणगिरिहत्विकृष्छिचेतिय- गिरिचिपलपब्बतसदिसे विहारे विहरन्तं अयमरहा वि सम्मावेत्वा वन्दि- तुकामा मजुस्सा समन्ता ओसरन्ति, तेनस्स न फासु होति । यस्स पन तं सष्यार्य होति, तेन. दिवा अष्जत्र गन्त्वा रचिं वसितम्नं ।

१२. नगरसमिस्सिते विसभागारम्मणानि आपाचमागच्छन्ति, कुम्मदासियो पि घटेहि निघंसन्तियो गच्छन्ति, ओकमित्वा मम्मं न देन्ति, इस्सरमनुस्सा पि विहारमज्झे सारि परिक्खिपित्वा निसीदन्ति ।

१३. दारुसनिस्सये पन यत्थ कट्ठानि च दब्बूपकरणरुक्खा च सन्ति, तत्थ कट्टहारिका पुब्वे बुत्तसाकपुण्कहारिका विप अफार्सु करोन्ति, बिहारे रुक्खा सन्ति, ते छिन्दिस्वा घरानि करिस्सामा ति मनुस्सा आग न्त्वा छिन्दति ।

सचे सायन्हसमर्य पधानघरा निक्खमित्वा विहारमज्झे चङ्कमन्तो ते दिस्वा “किं उपासका एवं करोया” ति वदति, यथारुचि अक्कोसन्ति, अवासाय’ पिस्स परकमन्ति ।

साकहारिका ति साकहारिनियो इथियो । विसभागसदो कामगुणूरसंदितो गीतसदो ति पदन्ति, केबी वि इत्षिसदो विसभागसदो एव । तत्रा वि पुण्कवन्ते विदारे । तादिसो येवा ति “तत्परस कम्मान गहेत्वा” ति भादिना यादिसो पण्णयन्ते विदारे उपदयों दत्तों, तादिसो येव ।

“पुष्कहारिकायो पुष्क ओचिनन्तियो” ति पन बचम्बं भूपमिथ विसेसो ।११. पत्थनीये ति तत्थ यसन्तेमु सम्मावनावसेन उपसड्मनादिना पत्येतम्बे । तेना-लेगसम्मते ति । दक्खिणागिरी ति मगधविसये दक्तिणागिरी ति बदन्ति । १२-१३. बिसभागारम

लेखक बुद्धघोष-Buddhaghosa
भाषा हिन्दी
कुल पृष्ठ 644
Pdf साइज़80.9 MB
Categoryधार्मिक(Religious)

विशुद्धिमग्गो – Visuddhimagga Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!