विष्णु स्मृति – Vishnu Smriti Book/Pustak Pdf Free Download
पुस्तक का एक मशीनी अंश
जो विरोमे सुसमे पावावति मनोरमी जघनं च धनं मध्यं यथा केशरिणाः शिशोः प्रभायुता नखास्तान्ना रूप सर्वम नोहरमा कुर्वाणां थीक्षितै र्नित्यं नीलोत्प लयुता दिशः कुर्वाणां प्रभया देवीं तथा विति मिरा दिश सुस्क्ष्मशु क्लवसनां रनोत्तम विभूषि ताम्
पदन्या सैर्वसुम्ती सपद्मा मिव कुर्वतीम् रूपयौव नसंपन्नां विनीत वदुप स्थिताम् समीप मागतां दृष्ट्वा पूजया मास कझ्यपः उवाच तां वरारोहे विज्ञातं हृङ्गतं मया घरे तव विशा लाक्षि गच्छ देवि जना र्दनम स ते बक्ष्यत्य शेषेण भाविनी ते यथा धृतिः क्षीरोदे वसति
स्तस्य मया ज्ञाता शुभा नने ध्यान योगेन चार्व ड्गि त्वदर्थ तत्प्र सादतः एवमि त्युक्त्वा संपूज्य कश्यपं वसुधा ततः प्रययौ केशवं द्रष्टुं क्षीरोद मैथ. सागरम् सा ददर्शा मृ तनिधिं चन्द्रर श्मिम नोहरम् पवन क्षोभसंजात वीचीशतस माकुलम् हिमवच्छ तसंकाशं भूमण्ड लमि
वापरम् बीचीहस्तैः प्रचलितैरा हयानमिब क्षितिम् तैरेव शुभ्रतां चन्द्रे विदधा नमिवा निशम् अन्तर स्थेन हरिणा विगताशे षकल्मषम् यस्मा त्तस्मात्तु बिभ्रन्तं सुशुभ्रां तनुमूर्जि ताम् पाण्डुरं स्वगमा गम्यमधोभु वनवर्तिनम् ।
इन्द्रनीलक डाराख्यं विपरीतमि वाम्बरम् फलाव लीसमुद्भू तवनसंघस माचितम् निर्मोकमिव शेषाहेर्वि स्तीर्ण तमतीव हि तं दृष्ट्वा तत्र मध्यस्थं दहशे केशवा लयम अनिर्देइ्य परिमाणम निर्देदयर धिंसंयुतम् शेषपर्यङ्कगं तस्मिन्ददर्श ।
मधुसूदनम् ॥ शेषाहिफणर तांशुदुरविभा व्यमुखाम्बुजम् शशाङ्क शतसंकाशं सूर्यायुत समप्रभम् ॥
पीतवाससमक्षोभ्यं जानुभ्यामवर्नी गत्वा विज्ञापयति चाप्यथ उद्धृताहं त्वया देव रसातलतलं गता स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्बया तत्राधुना मे देवेश का धृतिवें भविष्यति एवमुक्तस्तदा सेव्या वर्णाश्रमाचाररता
देवो वचनमब्रवीत् शास्त्रैकतत्परायणाः त्वां घरे धारयिष्यन्ति तेषां त्यङ्वार आहितः एवमुक्ता बसुमती देवदेवमभाषत बर्णानामाश्रमाणां च धर्मान्वद सनातनान् ।
लेखक | जूलियस जॉली-Julius Jolly |
भाषा | हिन्दी |
कुल पृष्ठ | 236 |
Pdf साइज़ | 22.2 MB |
Category | धार्मिक(Religious) |
और पढ़े:
विष्णु स्मृति – Vishnu Smriti Book/Pustak Pdf Free Download