श्री शांतिनाथ चरित्र | Shantinath Charitra PDF

श्री शांतिनाथ चरित्र – Shri Shantinath Charitra Book/Pustak Pdf Free Download

पुस्तक का एक मशीनी अंश

एकदाऽमरदतेन प्रखुवोत्तिकाऽश सा । वटस्य चौरस्य प्रविवेश समुखान्तरे । ६२। मित्रानन्दो हमवचे पश्याहो महदद्भुतम् । विवेशाडोलिकाऽ’ कस्माच्छवस्य वदने कथम् ॥ ६३ ॥

भणित: कुपितेनेष मित्रानन्द ! तवाप्यरे । अवैवोज्ञम्वितस्याऽऽस्येऽवश्यं वेच्यत्यडोलिका ॥ ६४ ॥ तकृत्वा सत्युभीतोऽमो निरानन्दाशयोऽवदत् । पतिताऽडालिका यस्मान्मृतकस्य मुखे सखे ॥ ५ ॥

प्रत्यचे मरदत्तस्तं ममास्यन्याष्यडोलिका ६६ । (युग्मम्) इति प्रोक्ते’ ऽपि तं क्रीडाविमुखं प्रच्य भाववित् । আगादमरदतीऽसी मिवानन्दय मन्दरम् ॥ ६७ ॥ eतीय दिवसे प्यनं दृष्टा ग्याममुखा्बुजम् । पप्रच्छ त्यमरी मिचं कि ते दुःखस्य कारणम् ॥ ८॥

अति निबंध प्टन तेनाच्यस्य निवैदितम् । तমवस्य वचा यन ग्य स्यात्र सूचना ॥ ६८ ॥ तनिशम्यामरः माह वा जल्पन्ति न कचित् । तदिय व्यन्तरक्राडा मम्यक विलायते न त..॥ इर्द सतवमसत्वं वा परिहासवचो ऽववा । कार्य: पुरुषकारो हि तथापि पुरुषेव भोः ॥ ७१ ॥

मितानन्दोऽवदहैवायत्ते किं नाम पौरुषम् । प्रत्यूचे चामरस्तं नाश्रौषौतकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जौवितान्तविधायिनो । शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्चिणः ॥ ७३ ॥

ज्ञानगर्भ: स को मन्त्रीति मित्रेणोदितः पुन: । अमरः कथयामास तदग्रे तत्कथामिति |॥ ७४ ॥ अस्त्यत्र भरते धान्यधनध्ध्या बन्धुरा पुरौ। चम्पेति पुथिवौस्याता ‘लङ्घायाः सहशा गुणे: ॥ ७५ ॥

जितशत्रु पस्तत्रा भवत्कीर्ति यशोनिधिः । दृप्ताय्यनेक कुश्भीन्द्र कुम्भपाट नकेसरी ॥ ७८ ॥ बुद्धगाऽ वगणितो येन गुरु: स्वर्गोकसामपि ॥ ७७ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्वी पुरोदितः ।

भार्या गुणावली तस्य पुत्रस्तत्कुचिसम्भव: । सुबुद्धिनामा तस्याभूत् रूपश्रीविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलमे वितः । सहिती मन्त्रिवर्गेण यावदामौन्महोपति: ॥ ७८ ॥

आययी तावदष्टाद्गनिमित्तज्ञानपतिणडितः । नपार्षदि ना कशित प्रतोज्ञारनिवेदितः । दत्ताशीवचन: सोऽयोपविद्टो विष्टरे वरे । कियज्ानं तवास्तौति इृष्टो राज्ञेत्यभाषत ॥ ८१ ॥

राजन् ! लाभ लाभं च जीवितं मरणं तथा । सुखं दुःखं च जानामि गमनागमनं तृणम् ॥ ८२ राजोचे मत्परीबारमध्ये त्वं यस्य कस्यचित् । पश्यस्थत्यङगुतं किञ्चित् पक्तान्तस्तत्रिवेदय ॥ ८३ ॥

লैमित्तिकोऽवदत्त्हि ज्ञानगर्भस्य मन्तिणः । पश्यामि सकुटुम्बस्योपमर्गे मारणात्मकम् ॥ ८४ ॥ तफुला पोडितो राजा राजनलोकस्तथाऽ्खिल: । अन्तर्टनोऽपि मन्त्रो तु मा्वहित्यो ययो ग्हम् |॥ ८५ ।

लेखक अजीता प्रभाचार्य-Ajita Prabhachary
भाषा हिन्दी
कुल पृष्ठ 96
Pdf साइज़4.4 MB
Categoryआत्मकथा(Biography)

Related PDF

गुरु चरित्र PDF

श्री शांतिनाथ चरित्र – Shri Shantinath Charitra Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!