पराशर संहिता | Parashara Samhita PDF In Hindi

पराशर संहिता – Parashara Samhita Book Pdf Free Download

हनुम चरितम

सर्वस्यशक्षिणा देया वस्त्रालङ्करणादिधिः भूदानं कारये द्विद्वा – नैश्वर्यापक्षया द्विजः ।। सुबर्णकोटि साहस्र- शक्त्युत्थातुं नबुध कर्षमात्र सुबर्ण वा – निष्कमात्र मथापिवा ।।

अर्पयेद्गुरके विद्वान् न शक्यं वर्णितुं फलम् ॥ अश्वमान्दोलिकां वापि – मुरवे यस्समर्पयेत् चक्रवर्ती मवे द्राजा – सर्वद्ीगाथिप स्म्वयम् ।। बहुनात्र किमुक्तेन – गुरुं संपूज्य यत्नतः मनसा चितितं कामं – प्राप्नोत्येव न संशय |।

वञ्चये द्यदि मूढात्मा – गुरुं दैवतरूपिणं इह चानर्थ माष्नोति – परेच नरक व्रजेत् ॥ यत्किकिचिदपि दातुर्षे – दशक्तः पुरुषो गुरो सेक्या वा नमस्कार – तोपयेतां कृपानिधिम् ।।

विश्वासरहितो यस्तु – स्वय वर्तत साधक स दुध्ट कीटवल्लोके – सशयो न विनश्यति ।। बहुनाश्र किसुकतेन – वित्तशाट्य विषजित- पूजयेद्दे शिकं मन्त्री तोषयेद्वापि सेवया |॥

गुरु प्रकाशयेतीमान् – मन्त्रं यत्नेन गोवयेत् । गुरुभक्तिम गुप्ति – ईय सिक्षिपदं नृणाम् ।। गुरुमंत्रो देवताव – त्रय मेव परं स्मृता तत्रापि देशिक २्श्रेष्ठ: – तमे वाराघये त्सुधी ॥

गुरौ तुझे जगत् तुष्टं – संतुष्ट स्सर्वेसिद्धिदः देवे राष्टे गुरु स्त्रातर – गुरु रुष्टे नकश्चन ।। সृतत्रश्न गुरुद्रोही – ननिष्कृति मवाप्नुयात् ॥ उ सवेषुच सर्वत्र व्रतेषु हनुमत्प्रभोः गुरुपूजाच कर्तव्या 49) भक्ति विश्वास पूर्वेकम् ॥

गुर्ष मंत्रोपदेष्टारं बंचयितवा नराषम इबानयोनिशक्तंगत्वा – पिशाचत्य Fवाप्नुपात् ॥। निर्जने विपिने धोरे – विच्छाये कटकावृते क्षुत्पिपासा समाक्रांत’- कल्पाना मयुत वबसेत् ।

पुनश्च सद्गुरोरेव – कृपया स विमुञ्यते मतंवा कवचंदापि – स्तोत्रंत्रा ग्यासमेय्था उपदेक्षति यस्सोहि – गुर्तरि त्युच्पते बुर्धै । तस्पावमानको मह्यों – नरकार्यव जीवति तस्पानुवतनादेव – जीवन्मुक्तो नसंशयः ।।

उपदेश विना मंत्र – देक्षिकस्य जपे यदि अतिक्ोभेन मोहेन – पिशाचस्व मवाप्नुयात् । गुरी देशांतरस्थीतु – देव माराध्य साधकः निवेध परमान्नच – पूजयित्वा तथा मनुन गुरुपादो नमस्कुत्प जयेन्मंत्रं न दोषभाक् ॥

अन्य द्रहस्यं वक्ष्यामि – मत्रराजन्य गुत्तमम् शृणु मैत्रेय विप्रेन्द्र – लोकाना मुपकारकम् ॥ मंत्राक्षराणां चानुक्तो – तारत्रय मुदीरयेत् बीजाक्षराणां चानुक्ती – नामाद्यक्षर मुच्चरेत् ॥

स्थाभीष्ट मन्त्र स्पेकस्य यथाशास्त्रं जपं भवेत् इतरेषां तु मन्त्राणां – यथाशक्ति जें परेत् ॥ नतम न्यूनता दोषो – नाधिक्येना दोषभाम् इति मन्त्रविदां रीति रिति शाावालपोग्रबीत् ॥

लेखक अन्नदानं शास्त्री-Annadanam Shastri
भाषा हिन्दी
कुल पृष्ठ 415
Pdf साइज़9.6 MB
Categoryधार्मिक(Religious)

पराशर संहिता हनुम चरितम – Parashara Samhita Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!