परमानंद तंत्र | Paramananda Tantra PDF In Sanskrit

‘परमानंद तंत्र’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Paramananda Tantra’ using the download button.

परमानंद तंत्र – Paramananda Tantra PDF Free Download

परमानंद तंत्र

इह खलु जनानामनवरतजनन मरणप्रवाहपतितानां तद्दुः खसिन्धुसमुत्त रणमेव पुरुषार्थ: । तदुपाया परमकारुणिकेन परमशिवेन श्रुतिस्मृतिपुराणागम रधिकारिभेदाद बहुधोपपादितः ।

तत्र ज्ञानमुपासना कर्म चेति त्रयमेव निरूपितं सर्वत्र श्रुत्यादावागमे च। तत्र कर्मणा चित्तशुद्धि संपाद्योपासनया चित्तकाग्रपं सम्पाद्य ज्ञानेनाज्ञाननिवृत्तौ स्वात्मपुरुषार्थलाभः ।

तत्र कर्मादिविधायकं स्वस्वाधिकारिण प्रति यथा श्रुत्यादिकं प्रमाणम्, तथैवागमापरनामधेयं तन्त्रमपि । अत एव- “अष्टादश पुराणानां कर्ता सत्यवतीसुतः ।

कामिकादिप्रभेदानां यथा देवो महेश्वरः ॥” इति सुतसंहितायां पुराणप्रामाण्योपमानत्वेन तन्त्रप्रामाण्यमुक्तम् । यथाहि महेश्वरोक्तत्वात् कामिकादितन्त्राणां प्रामाण्यमेव नारायणांश भूतव्यासोक्तत्वात् पुराणं प्रमाणमित्यर्थ स्तद्व्याख्यायां श्रीविद्यारण्यस्वामिभिर्वर्णितः ।

पुराणेषु तन्त्रनिन्दा तन्त्रेषु वेदादि निन्दा तु नहिनिन्दान्यायेन स्तुत्यस्तोत्रार्या ऐहिककफलकनिषिद्धकर्मविधायक तन्त्रं तु श्येनयागविधिवेदवाक्यवदनिष्टप्रयोजकमेव ।

एतच्चाग्रे मूले एव स्पष्टी भविष्यति। तस्मात् सर्वथा तन्त्राणामप्रामाण्य निरूपणमपास्तम्। अप्रामाण्यकथनं पुराणादिषु तन्त्रविशेषपरत्वेन तन्त्रेक देशपरत्वेन स्तुत्यर्थत्वेन वा योजनीयम् ।

अत एव श्रीमच्छङ्करभगवत्पादप्रमुखानां प्रपन्चसारादिकृतिरनवद्या। तथा च प्रकृतं परमानन्दतन्त्रं द्धकर्मोपासनज्ञानप्रकाशकत्वेन प्रमाणभूतं व्याख्यातुमुचितमेवेति मम यत्नोऽतिसुफल एव।

विस्तरेण तन्त्रप्रामाण्यव्यवस्थापनं तु क्षेमानन्दकृतपद्धति टिप्पणादो द्रष्टव्यम् । विस्तरभयान्नेह वितानितम् । इह सर्वाणि तन्त्राणि देवीशिवादिसंवादरूपाणि दृश्यन्ते तत्र तन्त्रार्थः श्लोक रूपेण वाक्यरूपेण वा शिवेन देवीं प्रत्युक्तः ।

देव्युवाचेत्यादिप्रश्नोत्तरादिश्लोकात्मना रचनं तु तत्परम्परायां केनचित् साधकेन कृतमिति ज्ञेयम् । एवमेव सर्वतन्त्राणां श्लोकादि रूपत्वं श्रीमृगेन्द्रवृत्तौ श्रीनारायणकष्ठपानिरूपितम् ।

तत्रादावखिल विघ्ननिरसनद्वारा ग्रन्थसमान्त्यर्थ शिवप्रणत्यात्मकं मङ्गलमाचरति अनादीति । तम् अनादीत्यादिना वर्णनीयम्। शिवं मङ्गलात्मकम् ।

अहं ग्रन्थचिकीर्षुः 13 प्रणमामि प्रकर्षेण कायवाङ्मनसां तदेकप्रवणतां करोमि। कं तम् ? यदन्तर्भाति तत्त्वानां चक्रम् यस्थान्तः शरीरे तत्त्वानां शिवादिक्षित्यन्तानां चक्रं समुदायः भाति प्रकाशते ।

सर्व जगद्विज्ञानात्मनि शिवे एव भासते। अत एव “नहि ज्ञानाहते भावाः केनचिद्विषयी कृताः” इत्युक्तम् । पुनः कथंभूतं तम् ? अनादि आदिरहितम् अनुस्वारलोप आर्षः ।

अथवानन्तपदेन कर्मधारयः । अनन्तम् अन्तरहितम् । आनन्दं सुखरूपम् । अप्रतिष्ठम् अनाश्रितम् । परं तत्त्वातीतम्। शिवादिक्षित्यन्ततत्त्वानामधिष्ठानत्वेन भासकत्वात्त स्वातीतः, अनाश्रितत्र “तत्त्वातीतः परः शिवः ।

आश्रयः सर्वतत्त्वानामस्य नास्त्यन्य दाश्रयम्” इत्युक्तेः । सर्वाधिष्ठानत्वेन सर्वात्मकत्वाद् द्वितीयाभावेन दुःखराहित्यात् सुख रूपः, “हपं. संभृतभेदमुक्तिसुखभूर्भारावतारोपमः” इत्युक्तेः

जन्मनाशाभावादाद्यन्त रहितः सर्वजगज्जन्मनाशसाक्षित्वेनासाक्षिकयोस्त ज्जन्मनाशयोरनङ्गीकारात्, “सर्व प्रकाशस्थो त्तिस्तं वा केन भासताम्” इत्युक्तेः।

प्रणमामीत्यत्र कायस्य तत्प्रवणत्वं तत्कर्मानुष्ठानम्, वाचस्तत्प्रवणत्वं हृल्लेखाद्युच्चारादिरूपमुपासनम्, मनसस्तत्प्रवणत्वं विषयवासनात्यागपूर्वकं शिवतत्त्वविमर्शनं ज्ञानम् ।

तेनात्र कर्मोपासनाज्ञानानां विषयत्वं सूचितम् ईदृशप्रणतीच्छावानधिकारी च सूचितः । शिवमित्यनेन फलं सूचितम् ।

अनादीत्यादिविशेषणैः फलस्यापरिछिन्नत्वेन फलस्यापरिछिन्नत्वेन परमपुरुषार्थत्वं सूचितम् सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः स्फुट एव इत्यनुबन्धचतुष्टघसंगतिः ॥ १ ॥

तत्रादावखिल्विष्ननिरसनद्रारा ग्रन्थसमा्त्यथं शिवप्रणत्यात्मक मङ्गल पाचरतिअनादीति । तम्‌ अनादीत्यादिना वणंनीयम्‌ । शिवं मङ्कलात्मकम्‌ । अह्‌ ग्रन्थचिकीषुः । प्रणमामि प्रकर्षेण कायवाङ्मनसां तदेकप्रवणतां करोमि ।

कं तम्‌ ? यदन्तर्भाति तत्त्वानां चक्रम्‌ यस्पान्तः शरीरे तत्त्वानां शिवादिक्षिव्यन्तानां चक्रं सबुदायः भाति प्रकाशते । सर्वं जगद्विज्ञानात्मति शिवे एव भासते । अत एव “नहि ज्ञानाहते भावाः केनचिद्विषयीकृताः'” इत्यक्तम्‌ ।

पुनः कथंभूतं तम्‌ ? अनादि आदिरहितम्‌, अनुस्वाररोप आष । अथवानन्तपदेन क्म॑घारयः । अनन्तम. अन्तरहितम्‌ । आनन्दं सुखरूपम्‌ । अप्रतिष्ठम्‌ अनाधितम्‌ । परं तत्त्वातीतम्‌ ।

शिवादिक्षित्यन्ततत्त्वानामधिष्ठानत्वेन भासकत्वात्तत्वातीतः, अनाध्ितश्च, “’तत्त्वातीतः परः शिवः । आश्रयः सवंतत्तवानामस्य नास्त्यन्यदाश्रयम्‌’” इत्युक्तेः ।

सर्वाधिष्ठानत्वेन सर्वात्मकत्वाद्‌ द्वितीयाभावेन दुःखराहित्यात्‌ सुखरूपः, “हषं; संभृतभेरमुक्तिसुखभूर्भारावतारोपमः’” इत्युक्तेः, जन्मनाशाभावादचन्तरहितः सवंजगज्जन्मनाशसाक्ित्वेनासाक्षिकयोस्तज्जन्मनाशयो रन ङ्गीकारात्‌, “सव प्रकाशस्योः त्तिस्तं वा केन भासताम्‌” इत्युक्तेः ।

प्रणमामोत्यत्र कायस्य तस्प्रवणत्वं तत्कर्मानुष्ठानम्‌, वाचस्तत्प्रवणत्वं हल्लेखाद्युच्वारादिरूपमुपासनम्‌, मनसस्ततप्रवणत्वं विषयवासनात्याग वकं शिवतत्त्वविमशंनं ज्ञानम्‌ । : तेनात्र कर्मोपासनाज्ञानानां विषयत्वं सूचितम्‌ ।

ईहशप्रणतीच्छावानधिकारी च सूचितः। शिवमित्यनेन फलं सूचितम्‌ । अनादीत्यादिविशेषणेः फलस्यापरिछिन्नव्वेन परमपुरुषाथत्वं सूचितम्‌ । सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः स्फुट एव । इत्यनुबन्धचतुष्ट्यसंगतिः ॥ १॥ |

प्रश्नमवतारयति – श्रीदेव्युवाचेति । श्रीमती सर्वोत्तमा देवी परभेरवक्रीडाशक्तिः। एतेन परभैरव एव॒ क्रीडाथं स्वात्मशक्तिं विभज्य विभक्तेन स्वात्मशक्तरूपेण स्वयमेव स्वात्मानं पृच्छतीत्यभिप्रायः सिद्धः, ““गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।

प्रशनोत्तरपरेवाक्येस्त त्रं समवतारयत्‌ ॥ ” इ्ुक्तेः। महेश महां श्चासावीश्वरः, महत्ते हेतुःदेवदेवेशेति । देवानाम्‌ इन्द्रादीनां देवा ब्रह्मादयस्तेषाम्‌ ईशो नियन्ता सदाशिवात्मा परभेरवः ।

विश्वकारण विश्वेषां सर्वेषां कारणं हेतुः, तत्सम्बोधनम्‌ । वल्लभ प्रियतम । वट्लभ इति रहस्यतममपि मह्यं वक्तु योग्यमिति सूचितम्‌ । विश्वकारण इति सवेकारणत्वेन सवंज्नत्वाद्रक्तुः समथंत्वं द्योतितम्‌ ।

आद्यविशेषणद्रयेन सवंनियन्तृत्वेन शास्त्र प्रणेत्रत्वं महत्वेन तदुक्तौ प्रामाण्यं च सूचितम्‌ । एवमग्रेऽपि सर्वेषां पदानामभिप्रायो ज्ञेयः । ग्रन्थविस्तरभयान्न सवत्र निरूप्यते । त्वन्पखात्तु त्वन्वरुखादपि ।

मयापि इति अप्पर्थंस्य तु शब्दस्योभयत्रान्वयः। एतेनान्यतोऽपि अन्येरपि श्रुता तन्त्राणि परमानन्द- सुम्प्लवं नेव जनयन्तीति एतद्धिच्तन्त्राणामपणेत्वमृक्तम्‌ । बहुशः बहुप्रकारेण ।॥

लेखक Maheshwaranand Nath
भाषा हिन्दी, संस्कृत
कुल पृष्ठ 733
PDF साइज़312.4 MB
CategoryReligious

परमानंद तंत्र – Paramananda Tantra PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!