बृहन्निला तंत्र – Brihannila Tantra Book/Pustak PDF Free Download

बृहन्निला तंत्र – Brihannila Tantra lyrics
ॐ श्रीगणेशाय नमः । नमस्तारायै ।
कैलासशिखरासीनं भैरवं कालसंज्ञितम् ।
प्रोवाच सादरं देवी तस्य वचःसमाश्रिता ॥ १ ॥
पुरा प्रतिश्रुतं देव कालीत त्रप्रकाशने ।
नीलतन्त्रप्रकाशाय तद् बदस्व सदाशिव ॥ २ ॥
यस्य विज्ञानमात्रेण विजयी भुवि जायते ।
यज् ज्ञाखा साधकाः सर्वे विचरन्ति यथा तथा ॥ ३ ॥
यस्य विज्ञानमात्रेय कविता चित्तमोदिनी ।
जायते च महादेव तत्वं तत् कथयस्व मे ।। ४ ।।
श्रीमहाकालभैरव उवाच ।
शृणु सा (वि) वरारोहे सर्वार्थस्य प्रदायिनि ।
तन्वं तत् कथयिष्यामि तव लेहाद् गणाधिपे ॥ ५ ॥
नीलत प्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये ।
तसात् कथ्यं महेशानि शृणु (प्व) कमलानने ॥ ६ ॥
गुह्याद् गुह्यतरं तन्न प्रकाश्यं कदाचन ।
तन्त्रस्यास्य प्रकाशाच सिद्धिहानिर्न संशयः ॥ ७ ॥
यद्गृहे निवसेत् तत्रं तत्र लक्ष्मीः स्थिरायते ।
राजद्वारे श्मशाने च समायां रणमध्यतः ॥ ८ ॥
निर्जने बने पोरे (खा) पदैः परिभूषिते ।
माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये ॥ ६ ॥
वसात सर्वप्रयत्नेन गोपनीयं भगवतेः ।
उत्रराजं नीलवत्रं तन खेद्दात् प्रकाश्यते ॥ १० ॥
गोपनीयतमं देवि स्वयोनिरिव पार्वति ।
विशेष मन्त्रराजस्य कथितव्यं वरानने ॥ ११ ॥
यजज्ञानात् साधकाः सर्वे सर्वश्वर्यमवानुयुः ।
सारात् सारतरं देवि सर्वसारस्वतप्रदम् ॥ १२ ॥
नित्यपूजां मन्त्रराजं मात्रोपासनिकं विधिम् ।
पुरबर्या च नैमित्तकाम्पानां नियमं तथा ॥ १३ ॥
नियमं च रहस्वानां कुमारीपूजनक्रमम् ।
मन्त्रान्तरं च देवेशि पुरबर्या विशेषतः ॥ १४ ॥
फलं स्तोत्रं विशेषेण कथितव्यं वरानने ।
भावानां निर्णय वाच्यं पूजान्तरविधि तथा ॥ १५ ॥
होमस्य नियमं वाच्यं वासनातन्त्रनिर्णयम् ।
गुप्तपूजां गुप्तमं तथा गुप्तजपक्रमम् ॥ १६ ॥
स्वर्णरूप्यादिकरणं सूतभस तथैव च ।
सूतस्य निर्णयं वाच्यं तथा पट्कर्मलक्षणम् ॥ १७ ॥
विद्योत्पत्ति विशेषेण कथयिष्यामि तच्छृणु।
श्रीदेव्युवाच ।
इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् ॥ १८ ॥
सपर्याभेदसंयुक्तां महापातकनाशिनीम् ।
श्रीशिव उवाच ।
सिद्धविद्यां महादेवि मायामोहनकारिणीम् ॥ १६ ॥
लेखक | Madhusudan Kaul |
भाषा | हिन्दी |
कुल पृष्ठ | 284 |
PDF साइज़ | 95 MB |
Category | Astrology |
बृहन्निला तंत्र – Brihannila Tantra Book/Pustak PDF Free Download