बृहन्निला तंत्र | Brihannila Tantra PDF In Hindi

‘ब्रह्मयामल तंत्र’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Brihannila Tantra’ using the download button.

बृहन्निला तंत्र – Brihannila Tantra PDF Free Download

बृहन्निला तंत्र – Brihannila Tantra lyrics

ॐ श्रीगणेशाय नमः । नमस्तारायै ।

कैलासशिखरासीनं भैरवं कालसंज्ञितम् ।

प्रोवाच सादरं देवी तस्य वचःसमाश्रिता ॥ १ ॥

पुरा प्रतिश्रुतं देव कालीत त्रप्रकाशने ।

नीलतन्त्रप्रकाशाय तद् बदस्व सदाशिव ॥ २ ॥

यस्य विज्ञानमात्रेण विजयी भुवि जायते ।

यज् ज्ञाखा साधकाः सर्वे विचरन्ति यथा तथा ॥ ३ ॥

यस्य विज्ञानमात्रेय कविता चित्तमोदिनी ।

जायते च महादेव तत्वं तत् कथयस्व मे ।। ४ ।।

श्रीमहाकालभैरव उवाच ।

शृणु सा (वि) वरारोहे सर्वार्थस्य प्रदायिनि ।

तन्वं तत् कथयिष्यामि तव लेहाद् गणाधिपे ॥ ५ ॥

नीलत प्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये ।

तसात् कथ्यं महेशानि शृणु (प्व) कमलानने ॥ ६ ॥

गुह्याद् गुह्यतरं तन्न प्रकाश्यं कदाचन ।

तन्त्रस्यास्य प्रकाशाच सिद्धिहानिर्न संशयः ॥ ७ ॥

यद्गृहे निवसेत् तत्रं तत्र लक्ष्मीः स्थिरायते ।

राजद्वारे श्मशाने च समायां रणमध्यतः ॥ ८ ॥

निर्जने बने पोरे (खा) पदैः परिभूषिते ।

माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये ॥ ६ ॥

वसात सर्वप्रयत्नेन गोपनीयं भगवतेः ।

उत्रराजं नीलवत्रं तन खेद्दात् प्रकाश्यते ॥ १० ॥

गोपनीयतमं देवि स्वयोनिरिव पार्वति ।

विशेष मन्त्रराजस्य कथितव्यं वरानने ॥ ११ ॥

यजज्ञानात् साधकाः सर्वे सर्वश्वर्यमवानुयुः ।

सारात् सारतरं देवि सर्वसारस्वतप्रदम् ॥ १२ ॥

नित्यपूजां मन्त्रराजं मात्रोपासनिकं विधिम् ।

पुरबर्या च नैमित्तकाम्पानां नियमं तथा ॥ १३ ॥

नियमं च रहस्वानां कुमारीपूजनक्रमम् ।

मन्त्रान्तरं च देवेशि पुरबर्या विशेषतः ॥ १४ ॥

फलं स्तोत्रं विशेषेण कथितव्यं वरानने ।

भावानां निर्णय वाच्यं पूजान्तरविधि तथा ॥ १५ ॥

होमस्य नियमं वाच्यं वासनातन्त्रनिर्णयम् ।

गुप्तपूजां गुप्तमं तथा गुप्तजपक्रमम् ॥ १६ ॥

स्वर्णरूप्यादिकरणं सूतभस तथैव च ।

सूतस्य निर्णयं वाच्यं तथा पट्कर्मलक्षणम् ॥ १७ ॥

विद्योत्पत्ति विशेषेण कथयिष्यामि तच्छृणु।

श्रीदेव्युवाच ।

इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् ॥ १८ ॥

सपर्याभेदसंयुक्तां महापातकनाशिनीम् ।

श्रीशिव उवाच ।

सिद्धविद्यां महादेवि मायामोहनकारिणीम् ॥ १६ ॥

लेखक Madhusudan Kaul
भाषा हिन्दी
कुल पृष्ठ 284
PDF साइज़95 MB
CategoryAstrology

बृहन्निला तंत्र – Brihannila Tantra PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!