बृहन्निला तंत्र | Brihannila Tantra PDF In Hindi

बृहन्निला तंत्र – Brihannila Tantra Book/Pustak PDF Free Download

बृहन्निला तंत्र – Brihannila Tantra lyrics

ॐ श्रीगणेशाय नमः । नमस्तारायै ।

कैलासशिखरासीनं भैरवं कालसंज्ञितम् ।

प्रोवाच सादरं देवी तस्य वचःसमाश्रिता ॥ १ ॥

पुरा प्रतिश्रुतं देव कालीत त्रप्रकाशने ।

नीलतन्त्रप्रकाशाय तद् बदस्व सदाशिव ॥ २ ॥

यस्य विज्ञानमात्रेण विजयी भुवि जायते ।

यज् ज्ञाखा साधकाः सर्वे विचरन्ति यथा तथा ॥ ३ ॥

यस्य विज्ञानमात्रेय कविता चित्तमोदिनी ।

जायते च महादेव तत्वं तत् कथयस्व मे ।। ४ ।।

श्रीमहाकालभैरव उवाच ।

शृणु सा (वि) वरारोहे सर्वार्थस्य प्रदायिनि ।

तन्वं तत् कथयिष्यामि तव लेहाद् गणाधिपे ॥ ५ ॥

नीलत प्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये ।

तसात् कथ्यं महेशानि शृणु (प्व) कमलानने ॥ ६ ॥

गुह्याद् गुह्यतरं तन्न प्रकाश्यं कदाचन ।

तन्त्रस्यास्य प्रकाशाच सिद्धिहानिर्न संशयः ॥ ७ ॥

यद्गृहे निवसेत् तत्रं तत्र लक्ष्मीः स्थिरायते ।

राजद्वारे श्मशाने च समायां रणमध्यतः ॥ ८ ॥

निर्जने बने पोरे (खा) पदैः परिभूषिते ।

माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये ॥ ६ ॥

वसात सर्वप्रयत्नेन गोपनीयं भगवतेः ।

उत्रराजं नीलवत्रं तन खेद्दात् प्रकाश्यते ॥ १० ॥

गोपनीयतमं देवि स्वयोनिरिव पार्वति ।

विशेष मन्त्रराजस्य कथितव्यं वरानने ॥ ११ ॥

यजज्ञानात् साधकाः सर्वे सर्वश्वर्यमवानुयुः ।

सारात् सारतरं देवि सर्वसारस्वतप्रदम् ॥ १२ ॥

नित्यपूजां मन्त्रराजं मात्रोपासनिकं विधिम् ।

पुरबर्या च नैमित्तकाम्पानां नियमं तथा ॥ १३ ॥

नियमं च रहस्वानां कुमारीपूजनक्रमम् ।

मन्त्रान्तरं च देवेशि पुरबर्या विशेषतः ॥ १४ ॥

फलं स्तोत्रं विशेषेण कथितव्यं वरानने ।

भावानां निर्णय वाच्यं पूजान्तरविधि तथा ॥ १५ ॥

होमस्य नियमं वाच्यं वासनातन्त्रनिर्णयम् ।

गुप्तपूजां गुप्तमं तथा गुप्तजपक्रमम् ॥ १६ ॥

स्वर्णरूप्यादिकरणं सूतभस तथैव च ।

सूतस्य निर्णयं वाच्यं तथा पट्कर्मलक्षणम् ॥ १७ ॥

विद्योत्पत्ति विशेषेण कथयिष्यामि तच्छृणु।

श्रीदेव्युवाच ।

इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् ॥ १८ ॥

सपर्याभेदसंयुक्तां महापातकनाशिनीम् ।

श्रीशिव उवाच ।

सिद्धविद्यां महादेवि मायामोहनकारिणीम् ॥ १६ ॥

लेखक Madhusudan Kaul
भाषा हिन्दी
कुल पृष्ठ 284
PDF साइज़95 MB
CategoryAstrology

बृहन्निला तंत्र – Brihannila Tantra Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *