काव्य प्रकाश | Kavya Prakash PDF In Hindi

काव्यप्रकाश – Kavya Prakash Book PDF Free Download

पुस्तक का एक मशीनी अंश

स्वस्य वैदिकधर्मानुरागित्व मूचितम्, मङ्गलपद्यमपि शिवनमस्कारवर्त्वेनापि उपपन्नमिति तथैव व्याख्येयमिति च म वैदिकधर्मानुयायी एवेति मन्यन्ते।

भामहस्य ग्रन्थास्तु-(क) छन्दोग्रन्थ कश्चन भामहेन रचिन इनि राषवभट्टकृता भिज्ञानशाक्ुन्न रुटीकातो वृत्त- रत्नाकरटीकातश्च ज्ञायते ।

(ख) प्राकृतप्रकाश प्राकृतमनोरमापरपर्यायो वररुचिकृत प्राकृतलक्षणसूत्रव्याख्यानरूपो ग्रन्थोऽप्यनेनैव कृत इति केचिद् वदन्ति ।

भामहस्य काव्यालङ्कारस्तु उपलभ्यमानेषु स्वतस्रेपु काव्यालङ्कारग्रन्थेपु प्रथम इति प्राय सर्वेविद्व- भि स्वीक्रियते । अस्मिन् ग्रन्थे च- काव्यप्रयोजनम्, काव्यहेतु , शब्दार्थालङ्कारौ,

सर्गवन्धादिकाव्यभेदा , वैदर्भगौजो मा्गों, नेयार्थादयो दोषा, दोषपरिहारा, गुणा अनु- प्रासादिय शब्दालङ्कारा, रूपकादयोऽर्थालङ्कारा , (उपमादोषा ), प्रेय प्रभुतयोज्जड्कारा , अपार्थादयो दोषा, प्रतिज्ञाहीनतादयो दोषा प्रमाणानि, प्रमाणदोपा, प्रतिज्ञाभेदा काव्यहेतुदोषा अज्ञानसशयादय , दोपाणा हेयत्वम्, वक्रोक्स्यपेक्षा, व्याकरणज्ञानावश्यक- तेति प्रमुखा विपया प्रतिपादिता ।

अस्य च काव्यालङ्कारप्रन्धस्य भट्टोद्भुटेन भामह- विवरणनाम्नी टीका कृतेति प्रतीहारेन्दुराजेन काव्यालङ्कारसारसग्रहटीकायाम् अभिनव गुप्तेन ध्वम्यालोकलोचने च उल्लेख कृत , सा तु टीका अद्यावधि बनुपलम्यमानव ।

२३ दण्डी-अय प्रसिद्धो गद्यकवि अलङ्कारशास्त्रकारश्च । अस्य समय -अनेन अवन्तिसुन्दरीकथाप्रारम्भे “भिन्नस्तीक्ष्णमुखेनापि चित्र बाणेन निर्व्यय ।

व्याहारेषु जही लीला न मयूरो (मनागपि)” इति लिखित मित्यय वाणादवचीन । बाणाश्रयस्य लीला न मयूरो (मनागपि)” इति लिखितमित्यय बाणादवाचीन ।

हर्ष वर्धनस्य समय खस्ताब्दाना सप्तमस्य शतकस्य पूर्वार्धम् (६०६-६४८) । तस्माद् दण्डी अर्वाचीन । दण्डिन प्रपितामहो दामोदरो भार्वेमित्र बभूवेति केचिद् वदन्ति ।

अम्ये तु भारविर्दण्डिन प्रपितामह एवेति मन्यन्ते । दण्डिन पितामहो मनोरथ , पिता च वीरदत्त इत्यवन्तिसुन्दरीकथातो ज्ञायते ।

अस्य देश -अस्य पूर्वजा आनन्दपुरे (गुर्जरदेशे) निवसन्ति स्म । ततस्ते अचलपुर (वर्तमानवरारमण्डलान्तर्गतम् एचिलपुरम्) गता ।

तत पल्लववशस्य सिंहविष्णोरामन्त्रणात् ते काञ्ची गता । दण्डी काञ्च्यामेव जातः ।अस्य ग्रन्था -अवन्तिसुन्दरीकया, दिसम्धानकाव्यम्, दशकुमारचरितम्, काव्या- दर्शश्च ।

तत्र काव्यादर्शे प्रयमे परिच्छेदे -काव्यमाहात्म्यम्, काव्यशरीरम्, गद्यपद्थमिश्र- सर्गवन्धादिकाव्यभेदा:, आख्यायिकाकयाभेदविचार , भाषाविचार,

प्रेक्यार्यश्रव्यकाव्य भेदौ, वैदर्भगौडीयमार्गो, वैदर्भमार्गस्य दश गुणाः, (अनुप्रासयमको अग्राम्यता च), काव्यहेतु”, वागुपासनफलम्, द्वितीये परिच्छेदे- अलङ्कारलक्षणम्,

स्वभावोक्त्यादयोऽ्था- ङ्कारा पञ्चत्रिशत् तेपा प्रभेदाश्चानेका सन्ध्यङ्ग-वृत्त्यङ्गलक्षणादीनामप्यलङ्कारत्वम्, तृतीये परिष्छेदे-यमकानि, गोमू्रिकावन्धा ,

अर्धभ्रम, सर्वतोभव्रम्, स्वरनियमा , स्थाननियमा, वर्णनियमा’, प्रहेलिकाभेदा., अपार्थादयो दश काव्यदोषा ,प्रतिज्ञा हेतु दृष्टान्तहानाना विचारस्य कर्कवास्वेन अकार्यत्वम्,

काव्यदोषलक्षणोदाहरणानि, पाषाणा क्वचिददोषत्वम्, ग्रन्थप्रतिपादितार्थनिर्देश , ग्रन्थोपयोगफल चेति विषया सन्ति । काव्यादर्शस्य बौद्धरलश्री (१०२५-५०) कृता टी दर्भङ्गाया प्रकाणिता (१९५७ श्वं०), प्रो० रङ्गाचार्यमम्पादिता तरुणवाचस्पतिकृता टीका, हृदयङ्गमा टीका,

लेखक आचार्य शिवराज-Acharya Shivra
भाषा हिन्दी
कुल पृष्ठ 591
Pdf साइज़84.8 MB
Categoryसाहित्य(Literature)

काव्य प्रकाश – Kavyaprakash Book Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!