HBSE Class 10 Sanskrit (All Set) Sample Paper 2019 PDF

‘HBSE Class 10 Sanskrit Question Paper ‘ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘HBSE Class 10 Sanskrit Question Paper’ using the download button.

HBSE Class 10 Sanskrit Question Paper PDF Free Download

HBSE Class 10 Sanskrit Question Paper 

  1. अधोलिखित गद्यांश पठित्वा निम्नांकितानां प्रश्नानाम् उत्तराणि

संस्कृतपूर्णवाक्येन लिखत –

अस्मिन् संसारे बहूनि धनानि सन्ति। तेषु विद्याधनं सर्वश्रेष्ठं धनम् अस्ति हवं धनं चौराः चोरयितुं समर्थाः न सन्ति राजा हर्तुं न प्रभवति। भ्रातरः भाजयितुं न योग्याः। जनाः यथा यथा धनं व्ययन्ति तथा तथा धनं अल्पतरं भवति। किन्तु विद्याधनं यथा यथा व्ययते तथा तथा प्रतिदिनं वर्धते। अतः विद्याधनं सर्वधनं प्रधानं कथ्यते। विधारहितः पशुना तुल्यः जनः संसारे भवति ।

प्रश्नाः –

(क) विद्याधनं कः हर्तुं न प्रभवति ?

(ख) किं धनं सर्वश्रेष्ठ धनं संसारे अस्ति ?

(ग) चौराः किं कर्तुं समर्थाः न सन्ति ?

(घ) विद्यारहितः जनः केन तुल्यः भवति ?

  1. रेखांकितवानि आवृत्य प्रश्ननिर्माण कुठत-

(i) मालाकारः तोयैः तरोः पुष्टिं करोति ।

(ii) श्रृंगा: रसालमुकुलानि समाश्रयन्ते ।

(iii) पतंगा: अम्बरपचम् आपेदिरे।

(iv) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति ।

  1. प्रदत्तगद्यांशं पठित्वा प्रश्नोत्तराणि संस्कृतेन लिखत –

तत्र राजसिंह नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रइयोपेत पितुप्रति

चलिता।

प्रश्नी

(क) राजपुत्रस्य किं नाम आसीत् ?

(ख) बुद्धिमती कस्य भार्या आसीत् ?

HBSE Class 10 Question Papers PDF

  1. Hindi
  2. English
  3. Mathematics
  4. Mathematics
  5. Social Science
  6. Social Science
Language Sanskrit
No. of Pages60
PDF SizeMB
CategoryEducation
Source/Creditsbseh.org.in

Related PDFs

HBSE Class 10 Mathematics (Blind c) Sample Paper 2019 PDF

HBSE Class 10 Mathematics (All Set) Sample Paper 2019 PDF

HBSE Class 10 Science (All Set) Sample Paper 2019 PDF In Hindi

HBSE Class 10 Social Science (All Set) Sample Paper 2019 PDF In Hindi

Conductor Exam Book PDF

HBSE Class 10 Sanskrit Question Paper PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!