गीत गोविंद काव्य | Geet Govind Kavya PDF In Marathi

गीत गोविंदरव्य काव्य – Geet Govind Kavya Pdf Free Download

Geet Govind Kavya PDF

चिरहेनि अये हेसखि चृंद्र दर्शन पिषादेन सरवा पति ब्रूने अयंविधुश्चंद्र: ममद टये मदन व्ययां कामपी डँंअती बाते पर्थेननोति विस्तार पति उद्दीपक विभावनत्यात् कीट शोविधुः

विरहेण महियोगे नपांडुपूस रंयन्पुरारेः सुसखांदवं. कृष्ण स्यवदन कमलं तस्ययुनिरि वयुति रयस्यसः पुनः कीर “शः वेदनाम पितिरयन् आच्छाट्यनं व्यथा जनक ते हेतु माह मनोभुवः कामस्य सल्हन्मित्ं ॥१॥

अथपंच दशप्रबंधो गुर्जुरी रागेण एकताली तालेगीयने- समुदि तमूटने रमणीवट्ने चुंबन वलिताभरे ॥ मँगमद तिलक लिखृनिस पुलकं मृगमि बरजनीकरे ॥१॥ रमतेय मुना पुलिनंवने ॥ विज़यी सुरा रिरधुना ॥ भ॥

पूर्वगी तेन कस्था न्रिंदि परी तस्तदुक्तं अधुना कस्या्रि रस्वाधी नभर्चृकाया नायक कर्दृकांक्री डामाह समुदितेति : स्वाधीन भर्द फालक्षणं यस्पा रतिएुणाकथः पति पार्शनसु चनि वकास्पाधी पतिकायथा इनिपुर्जरी रागः हेससि अधुनाअस्पिन कालेयमु नापुलिने पइनंतस्धित्

जपीजयरीसीमुरारिः कृष्णो रमनेकीडति कथंरमत इं्प रम्पतेस्पा मितिरमणीनस्या: पुसे सपुलकंरोमांच- सहिनेय थास्याच या मगम दनिलकंकस्तूर्याः तिरकंकिख ‘ति कीरशेवदने समुदिनः समुपचिनः मदनः कामोयत्रस कामइत्यर्थः इंबनेनवलिनः

रूसुरतीकृत्पसंकोषितःअप रैयस्पनसिनचुंबनंदलानिलक लिसखनीत्यर्यः: कस्पित्क इस रजनीकरेचंद्रे मगमिचलिरपतीत्यर्थः ॥१॥

घनच यरुचिरे रचयतिचि कुरेतर लित तरुणा नने॥ कुर् चक कुरमं चपली सष र्मरति पति मृगकांनने॥२॥ घनेनि नस्याः पनचयरुपिरे मेप समूहम नोहरे निकरेके

शेजाता येकबचनं करब ककरूमं अम्लानपुप्प वाकोरिपुष्व रचयतिय थास्थान मर्पयति पुना कीदशे तरलितानिरं चलीरुतानि तरुणाना माननामि सुखानियेन अभिसकं दरनगा बीक्षणार्थं की रशंकुरूमं चपलावत् विरिव रूषमाशो-

यस्य लक्ष्य लक्षित याली हि तला चवियुरा म्यं पुनः्की] दृशे रतिपतिः कामः सएव मृगरुव स्यकानंने यथास्गवास बनेसथापिकुरे कामइति कामजनके इत्यर्थः अस्मिन्नेव मेघे युद्रपनिन रुणानां मेघसमयः कामजनक इतिमेपोदये ह

पटयत्तीनि सपनेनिरिडेऊचयुगगगनेलनयामागे अपलंभिर्यलंमणिसरंप्ुकाहारमेवनारकपढलेनक्षवसू हंघरपतियोनपनि मंगमदरुपि: कस्तूरिकादीधिस्तवा

षिते पुनःकीरशे नरवपदनरव्षंतरेवशशीदिवी- याचंद्रस्तेनूषिते अलंकते गगनपक्षे शोभिनाघनामपाায় स्मিिशित्पूलोपमार्थ ॥३॥ जितविसशकलेगूदुधघुजयुगलेकरत्लनलि नीदले।। मरकतबलयमधुंकरनिचयंविनर तिहिमशीनले॥५॥

जितेनि सदुभुजयुगले कोमल बाहुरुपे मरकतवलगं मरक लरपनि तकंकणमेव मधुकरनिचय ममरसमूहं ित रनिद्वातिविरचतीत्पर्थः कीदशेभ्जयुगुले जितबिसशक

लेजिनं सहृशीकुतंमृ णालखंडंपेन पुनःकीदशे करततमे बनलि नीदलंप यपत्रंयत्र हिमवत्शी तलेसंताप हरत्वात् प मिनीपमयुक्तेविसशकलेभवमर समूहसितिष्ठतीति रूपका लंकारः॥४॥

रनिग्ग्ह जघ नेविपुलापृ षनेम नसि जकून- कासने ॥ मणिम परेशनं तोरणह सनंविकि र निकतवासने

लेखक विराज जयदेव पंडित-Viraj Jaydev Pandit
भाषामराठी
एकूण पृष्ठे 165
Pdf साइज़8 MB
Categoryकाव्य(Poetry)

गीत गोविंदरव्य काव्य – Geet Govind Kavya Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!