भावप्रकाश निघंटु | Bhavprakash Nighantu PDF In Hindi

‘भावप्रकाश निघंटु’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Bhavprakash Nighantu’ using the download button.

भावप्रकाश निघंटु – Bhavprakash Nighantu PDF Free Download

भावप्रकाश निघंटु

भिषजामुपकाराय निघण्टोरुपरि कृता ।!

टिप्पणी वैद्यराजेन गंगापूर्वक विष्णुना !

अथ प्रथमं हरीतक्या उत्पत्तिनम लक्षणं गुणाश्चः ।

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमृचतुः ।

कुतो हरीतकी जाता तस्यास्तु काते जातयः ॥ १ ॥

रेसाः कति समाख्याताः कति चोपेरसाः स्मृताः ।

नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ २ ॥

केच वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।

केन द्रव्येण संयुक्ता कांश्च रोगान्त्र्यपोहति ॥ ३ ॥

प्रश्नमेतं यथा पृष्टं भगवन्वक्तुमर्हसि ।

अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ।। ४ ।।

उत्पत्तिः

पपात बिन्दुर्मेदिन्यां शक्रस्य पिवतोऽमृतम् ।

ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥ ५ ॥

नाम ।

हरीतक्यभया पथ्षा कायस्था पूतनामृता ।

हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥

वयस्या विजया चापि जीवन्ती रोहिणीति च ॥ ६ ॥

जातयः।

विजया रोहिणी चैव पूतना चामृतामया ।

जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ ७ ॥

लक्षणम् ।

अलावृवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।

पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ ८ ॥

पंचरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।

त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ ९ ॥

गुणाः ।

विजया सर्वरोगेषु रोहिणी व्रणरोपणी ।

अले पूतना योन्या शोधनायेंऽमृता हिता ॥ १० ॥

अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहत् ।

चूर्णायें चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ ११ ॥

चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।

पडंगुलायता श्वेता कृष्णा त्वेकांगुला स्मृता ॥ १२ ॥

काचिदास्वादमात्रेण काचिद् गंधेन भेदयेत् ।

काचित्स्पर्शेन दृष्ट्याय चतुर्धा भेदयेच्छिवा ।। १३ ।।

चेतकी पादपच्छायामुपसर्पति ये नराः ।

भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १४ ॥

चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।

लेखक खेमराज श्रीकृष्णदास – Khemraj Shrikrashnadas
भाषा हिन्दी
कुल पृष्ठ 244
PDF साइज़9.54 MB
CategoryReligious

Also read: Bhavprakash Nighantu PDF In Gujarati

भावप्रकाश निघंटु – Bhavprakash Nighantu Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!