भावप्रकाश निघंटु – Bhavprakash Nighantu Book/Pustak PDF Free Download

पुस्तक का एक मशीनी अंश
भिषजामुपकाराय निघण्टोरुपरि कृता ।!
टिप्पणी वैद्यराजेन गंगापूर्वक विष्णुना !
अथ प्रथमं हरीतक्या उत्पत्तिनम लक्षणं गुणाश्चः ।
दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमृचतुः ।
कुतो हरीतकी जाता तस्यास्तु काते जातयः ॥ १ ॥
रेसाः कति समाख्याताः कति चोपेरसाः स्मृताः ।
नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ २ ॥
केच वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।
केन द्रव्येण संयुक्ता कांश्च रोगान्त्र्यपोहति ॥ ३ ॥
प्रश्नमेतं यथा पृष्टं भगवन्वक्तुमर्हसि ।
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ।। ४ ।।
उत्पत्तिः
पपात बिन्दुर्मेदिन्यां शक्रस्य पिवतोऽमृतम् ।
ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥ ५ ॥
नाम ।
हरीतक्यभया पथ्षा कायस्था पूतनामृता ।
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥
वयस्या विजया चापि जीवन्ती रोहिणीति च ॥ ६ ॥
जातयः।
विजया रोहिणी चैव पूतना चामृतामया ।
जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ ७ ॥
लक्षणम् ।
अलावृवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ ८ ॥
पंचरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ ९ ॥
गुणाः ।
विजया सर्वरोगेषु रोहिणी व्रणरोपणी ।
अले पूतना योन्या शोधनायेंऽमृता हिता ॥ १० ॥
अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहत् ।
चूर्णायें चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ ११ ॥
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।
पडंगुलायता श्वेता कृष्णा त्वेकांगुला स्मृता ॥ १२ ॥
काचिदास्वादमात्रेण काचिद् गंधेन भेदयेत् ।
काचित्स्पर्शेन दृष्ट्याय चतुर्धा भेदयेच्छिवा ।। १३ ।।
चेतकी पादपच्छायामुपसर्पति ये नराः ।
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १४ ॥
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।
लेखक | खेमराज श्रीकृष्णदास – Khemraj Shrikrashnadas |
भाषा | हिन्दी |
कुल पृष्ठ | 244 |
PDF साइज़ | 9.54 MB |
Category | Religious |
Also read: Bhavprakash Nighantu PDF In Gujarati
भावप्रकाश निघंटु – Bhavprakash Nighantu Book/Pustak PDF Free Download