Varaha Kavacham PDF In English

‘śrī varāha kavacaṁ’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Varaha Kavacham ‘ using the download button.

Varaha Kavacham PDF Free Download

Varaha Kavacham

Varah Kavach is the armor of Lord Varah, one of the Dashavatar of Lord Vishnu. It is very beneficial to chant Ishq after waking up in the morning.

ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅga sañjñitam |
śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca naimiśam ||

tōtādriṁ puṣkaraṁ caiva naranārāyaṇāśramam |
aṣṭau mē mūrtayaḥ santi svayaṁ vyaktā mahītalē ||

śrī sūta uvāca |

śrīrudramukha nirṇīta murāri guṇasatkathā |
santuṣṭā pārvatī prāha śaṅkaraṁ lōkaśaṅkaram || 1 ||

śrī pārvatī uvāca |

śrīmuṣṇēśasya māhātmyaṁ varāhasya mahātmanaḥ |
śrutvā tr̥ptirna mē jātā manaḥ kautūhalāyatē |
śrōtuṁ taddēva māhātmyaṁ tasmādvarṇaya mē punaḥ || 2 ||

śrī śaṅkara uvāca |

śr̥ṇu dēvi pravakṣyāmi śrīmuṣṇēśasya vaibhavam |
yasya śravaṇamātrēṇa mahāpāpaiḥ pramucyatē |
sarvēṣāmēva tīrthānāṁ tīrtha rājō:’bhidhīyatē || 3 ||

nitya puṣkariṇī nāmnī śrīmuṣṇē yā ca vartatē |
jātā śramāpahā puṇyā varāha śramavāriṇā || 4 ||

viṣṇōraṅguṣṭha saṁsparśātpuṇyadā khalu jāhnavī |
viṣṇōḥ sarvāṅgasambhūtā nityapuṣkariṇī śubhā || 5 ||

mahānadī sahastrēṇa nityadā saṅgatā śubhā |
sakr̥tsnātvā vimuktāghaḥ sadyō yāti harēḥ padam || 6 ||

tasyā āgnēya bhāgē tu aśvatthacchāyayōdakē |
snānaṁ kr̥tvā pippalasya kr̥tvā cāpi pradakṣiṇam || 7 ||

dr̥ṣṭvā śvētavarāhaṁ ca māsamēkaṁ nayēdyadi |
kālamr̥tyuṁ vinirjitya śriyā paramayā yutaḥ || 8 ||

ādhivyādhi vinirmuktō grahapīḍāvivarjitaḥ |
bhuktvā bhōgānanēkāṁśca mōkṣamantē vrajēt dhruvam || 9 ||

aśvatthamūlē:’rkavārē nitya puṣkariṇī taṭē |
varāhakavacaṁ japtvā śatavāraṁ jitēndriyaḥ || 10 ||

kṣayāpasmārakuṣṭhādyaiḥ mahārōgaiḥ pramucyatē |
varāhakavacaṁ yastu pratyahaṁ paṭhatē yadi || 11 ||

śatru pīḍāvinirmuktō bhūpatitvamavāpnuyāt |
likhitvā dhārayēdyastu bāhumūlē galē:’tha vā || 12 ||

bhūtaprētapiśācādyāḥ yakṣagandharvarākṣasāḥ |
śatravō ghōrakarmāṇō yē cānyē viṣajantavaḥ |
naṣṭa darpā vinaśyanti vidravanti diśō daśa || 13 ||

śrī pārvatī uvāca |

tadbrūhi kavacaṁ mahyaṁ yēna guptō jagattrayē |
sañcarēddēvavanmartyaḥ sarvaśatruvibhīṣaṇaḥ |
yēnāpnōti ca sāmrājyaṁ tanmē brūhi sadāśiva || 14 ||

śrī śaṅkara uvāca |

śr̥ṇu kalyāṇi vakṣyāmi vārāhakavacaṁ śubham |
yēna guptō labhēnmartyō vijayaṁ sarvasampadam || 15 ||

aṅgarakṣākaraṁ puṇyaṁ mahāpātakanāśanam |
sarvarōgapraśamanaṁ sarvadurgrahanāśanam || 16 ||

viṣābhicāra kr̥tyādi śatrupīḍānivāraṇam |
nōktaṁ kasyāpi pūrvaṁ hi gōpyātgōpyataraṁ yataḥ || 17 ||

varāhēṇa purā prōktaṁ mahyaṁ ca paramēṣṭhinē |
yuddhēṣu jayadaṁ dēvi śatrupīḍānivāraṇam || 18 ||

varāhakavacāt guptō nāśubhaṁ labhatē naraḥ |
varāhakavacasyāsya r̥ṣirbrahmā prakīrtitaḥ || 19 ||

chandō:’nuṣṭup tathā dēvō varāhō bhūparigrahaḥ |
prakṣālya pādau pāṇī ca samyagācamya vāriṇā || 20 ||

kr̥ta svāṅga karanyāsaḥ sapavitra udaṁmukhaḥ |
ōṁ bhūrbhavassuvariti namō bhūpatayē:’pi ca || 21 ||

namō bhagavatē paścātvarāhāya namastathā |
ēvaṁ ṣaḍaṅgaṁ nyāsaṁ ca nyasēdaṅguliṣu kramāt || 22 ||

namaḥ śvētavarāhāya mahākōlāya bhūpatē |
yajñāṅgāya śubhāṅgāya sarvajñāya parātmanē || 23 ||

srava tuṇḍāya dhīrāya parabrahmasvarūpiṇē |
vakradaṁṣṭrāya nityāya namō:’ntairnāmabhiḥ kramāt || 24 ||

aṅgulīṣu nyasēdvidvān karapr̥ṣṭhatalēṣvapi |
dhyātvā śvētavarāhaṁ ca paścānmantramudīrayēt || 25 ||

dhyānam |

ōṁ śvētaṁ varāhavapuṣaṁ kṣitimuddharantaṁ
śaṅghārisarva varadābhaya yukta bāhum |
dhyāyēnnijaiśca tanubhiḥ sakalairupētaṁ
pūrṇaṁ vibhuṁ sakalavāñchitasiddhayē:’jam || 26 ||

kavacam |

varāhaḥ pūrvataḥ pātu dakṣiṇē daṇḍakāntakaḥ |
hiraṇyākṣaharaḥ pātu paścimē gadayā yutaḥ || 27 ||

uttarē bhūmihr̥tpātu adhastādvāyuvāhanaḥ |
ūrdhvaṁ pātu hr̥ṣīkēśō digvidikṣu gadādharaḥ || 28 ||

prātaḥ pātu prajānāthaḥ kalpakr̥tsaṅgamē:’vatu |
madhyāhnē vajrakēśastu sāyāhnē sarvapūjitaḥ || 29 ||

pradōṣē pātu padmākṣō rātrau rājīvalōcanaḥ |
niśīndra garvahā pātu pātūṣaḥ paramēśvaraḥ || 30 ||

aṭavyāmagrajaḥ pātu gamanē garuḍāsanaḥ |
sthalē pātu mahātējāḥ jalē pātvavanīpatiḥ || 31 ||

gr̥hē pātu gr̥hādhyakṣaḥ padmanābhaḥ purō:’vatu |
jhillikā varadaḥ pātu svagrāmē karuṇākaraḥ || 32 ||

raṇāgrē daityahā pātu viṣamē pātu cakrabhr̥t |
rōgēṣu vaidyarājastu kōlō vyādhiṣu rakṣatu || 33 ||

tāpatrayāttapōmūrtiḥ karmapāśācca viśvakr̥t |
klēśakālēṣu sarvēṣu pātu padmāpatirvibhuḥ || 34 ||

hiraṇyagarbhasaṁstutyaḥ pādau pātu nirantaram |
gulphau guṇākaraḥ pātu jaṅghē pātu janārdanaḥ || 35 ||

jānū ca jayakr̥tpātu pātūrū puruṣōttamaḥ |
raktākṣō jaghanē pātu kaṭiṁ viśvambharō:’vatu || 36 ||

pārśvē pātu surādhyakṣaḥ pātu kukṣiṁ parātparaḥ |
nābhiṁ brahmapitā pātu hr̥dayaṁ hr̥dayēśvaraḥ || 37 ||

mahādaṁṣṭraḥ stanau pātu kaṇṭhaṁ pātu vimuktidaḥ |
prabhañjana patirbāhū karau kāmapitā:’vatu || 38 ||

hastau haṁsapatiḥ pātu pātu sarvāṅgulīrhariḥ |
sarvāṅgaścibukaṁ pātu pātvōṣṭhau kālanēmihā || 39 ||

mukhaṁ tu madhuhā pātu dantān dāmōdarō:’vatu |
nāsikāmavyayaḥ pātu nētrē sūryēndulōcanaḥ || 40 ||

phālaṁ karmaphalādhyakṣaḥ pātu karṇau mahārathaḥ |
śēṣaśāyī śiraḥ pātu kēśān pātu nirāmayaḥ || 41 ||

sarvāṅgaṁ pātu sarvēśaḥ sadā pātu satīśvaraḥ |
itīdaṁ kavacaṁ puṇyaṁ varāhasya mahātmanaḥ || 42 ||

yaḥ paṭhēt śr̥ṇuyādvāpi tasya mr̥tyurvinaśyati |
taṁ namasyanti bhūtāni bhītāḥ sāñjalipāṇayaḥ || 43 ||

rājadasyubhayaṁ nāsti rājyabhraṁśō na jāyatē |
yannāma smaraṇātbhītāḥ bhūtavētālarākṣasāḥ || 44 ||

mahārōgāśca naśyanti satyaṁ satyaṁ vadāmyaham |
kaṇṭhē tu kavacaṁ baddhvā vandhyā putravatī bhavēt || 45 ||

śatrusainya kṣaya prāptiḥ duḥkhapraśamanaṁ tathā |
utpāta durnimittādi sūcitāriṣṭanāśanam || 46 ||

brahmavidyāprabōdhaṁ ca labhatē nātra saṁśayaḥ |
dhr̥tvēdaṁ kavacaṁ puṇyaṁ māndhātā paravīrahā || 47 ||

jitvā tu śāmbarīṁ māyāṁ daityēndrānavadhītkṣaṇāt |
kavacēnāvr̥tō bhūtvā dēvēndrō:’pi surārihā || 48 ||

bhūmyōpadiṣṭakavaca dhāraṇānnarakō:’pi ca |
sarvāvadhyō jayī bhūtvā mahatīṁ kīrtimāptavān || 49 ||

aśvatthamūlē:’rkavārē nitya puṣkariṇītaṭē |
varāhakavacaṁ japtvā śatavāraṁ paṭhēdyadi || 50 ||

apūrvarājya samprāptiṁ naṣṭasya punarāgamam |
labhatē nātra sandēhaḥ satyamētanmayōditam || 51 ||

japtvā varāhamantraṁ tu lakṣamēkaṁ nirantaram |
daśāṁśaṁ tarpaṇaṁ hōmaṁ pāyasēna ghr̥tēna ca || 52 ||

kurvan trikālasandhyāsu kavacēnāvr̥tō yadi |
bhūmaṇḍalādhipatyaṁ ca labhatē nātra saṁśayaḥ || 53 ||

idamuktaṁ mayā dēvi gōpanīyaṁ durātmanām |
varāhakavacaṁ puṇyaṁ saṁsārārṇavatārakam || 54 ||

mahāpātakakōṭighnaṁ bhuktimuktiphalapradam |
vācyaṁ putrāya śiṣyāya sadvr̥ttāya sudhīmatē || 55 ||

śrī sūtaḥ –

iti patyurvacaḥ śrutvā dēvī santuṣṭamānasā |
vināyaka guhau putrau prapēdē dvau surārcitau || 56 ||

kavacasya prabhāvēna lōkamātā ca pārvatī |
ya idaṁ śr̥ṇuyānnityaṁ yō vā paṭhati nityaśaḥ |
sa muktaḥ sarvapāpēbhyō viṣṇulōkē mahīyatē || 57 ||

iti śrī varāha kavacaṁ sampūrṇam |

Language English
No. of Pages9
PDF Size0.07 MB
CategoryReligion
Source/Credits

Related PDFs

Varaha Kavacham PDF In Hindi

Varaha Kavacham PDF In Kannada

Varaha Kavacham PDF In Tamil

Varaha Kavacham PDF In Telugu

Varaha Kavacham PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!