सांख्यकारिका संस्कृत हिंदी | Sankhya Karika PDF

सांख्यकारिका – Samkhyakarika Book/Pustak PDF Free Download

पुस्तक का एक मशीनी अंश

एसेन वदे बोगवा्तिके च विज्ञानमिक्षुणा- “युर्पनिडो पोच: सूकव्” इति, “प्रमाण घेतमः सुद” इति व कल्पितं तखिराकृतं वेदितब्बो,

पूजा काबुभयुपेत वाक्यजातेभ्यो बुद्धितत्व प्रतिविम्बितस्य पुंसः यिमत् पुत्य प्रमातृत्वायोगाद् “ध्यायतीय खावतीय” इत्यादि कष्वुतिय्बी वाचिक- अ्रमातृत्वादिश्रवणाच, “अस्ञो कर्य पुरुष” इत्यत्रास्खाद्रानाच,,|

“चुह- पस्तु प्रमासाक्येच न प्रमाता” इति साङक प्रवचनभाष्य स्थस्वोकि वितोचाच यञ चोक्तं-बुद्धिरेव प्रमातृत्वे पुरुषो न सिखोद” इति, तदति फल्गु,

न वयं केवलं बुद्धितर्वं प्रमात्रित्याचक्ष्महे येनैवमुपालम्येमहि किन्तु “उपरागाक तवं चित्सानिध्याद्” इति साङ्ख्यसूत्राद् इसकान्तचितिप्रतिबिम्बमेव त अमातृ,

इति श्रूमहे तथा च प्रतिबिम्ब त्वां न्यथानुपपत्त्या साक्षितया च पुरुष- सिद्धेः कर्यकारमुपालभ्येमहीत्यलं बहुना, एवं प्रमां लक्षयित्वा प्रमाणं लक्षयति -तत्साधनं प्रमाणम्”

इति तस्पाश्रित्तवृत्तर्यन् साधनं सक्षिकर्षरूप व्यापार चक्षरादि, यंत्र पीरुषेयवो- धकरणं चित्तवृत्तिरूपं तदुभयमपि प्रमाणमित्यर्थः,|

विज्ञानभिक्षुस्तु-न व्यापारबत्कारणं करणमपि तु फलायोगव्यवच्छि ब्रमेव कारणं करणम् इत्याशयेन (यदि प्रमारूपं फलं पुरुष निष्ठमात्रमु च्यते तदा बुद्धिदृत्तिरेव प्रमाणं यदि च बुद्धिनिष्ठमात्रमुच्यते तदा केंद्र यसनिकर्षादिरेव प्रमाणं,

यदि च पौरुषेयो बोधो बुद्धिवृत्तिश्चोभयमपि प्र मोच्यते तदातूतमुभयमेव प्रमाभेदेन प्रमाणं भवति, चक्षुरादिषु तु प्रमाण|

व्यवहारः परम्परयैव सर्वथा) इत्याह, चित्तवृत्तिरूपप्रमालक्षणघटकासन्दिग्धेत्यादिविशेषणानां “एटीन” इति, एतेन अपावनेन,

संशयविपर्ययस्मृतिरूपवृत्तीनां साधनेपुसाधारणज्ञानादिरूपकर गेषु, प्रसन्न प्रमाण लक्षणसंगमन रूपो दोप इत्यर्थः,|

संशयाद वृत्तीनां प्रमावाभावात् तरसाधनानां न प्रमाणत्वमिति भावः। प्रमाणे यत्ताधारणपरं कारिकांशमवतारयनि-“सङ्ख्याविप्रतिपत्तिम्” इति, कियत्सङ्ख्याकं प्रमाणमिनि वितक शमयतीत्यर्थः,|

ननु “आम्नाय विधा तॄणामृषीणा मतीता नाग तवर्तमानेष्वती न्द्रियेप्वर्थेषु ध मदिषु प्रन्थापनिबद्धेष्वनुपनिवढदेषु चारममनमोः मंयोगाद् धर्मविशेषाच यत् प्रानि यथार्थनिवेदनं ज्ञानमुत्पद्यते नद् आर्षम् इत्याचक्षते”

इति गुणग्रन्धे बुद्ध्यधिकारे कणाददर्शने प्रशस्त पादाचाराप विज्ञानस्याप्यभ्यु पेतत्वेन कथं त्रिविधमित्यवधारणमिय्यत्राह-“एतच” इति एतञ्च-प्र|

१ संशयसाधने-उच्चस्त्वादिसाधारणधर्मज्ञाने, विषय्य्ययसाधने दुष्टेन्द्रियस- त्रिकर्षादी च, स्मृतिसाधने संस्कारे तदद्वाराऽनुभवे वा न प्रमाण व्यवहारे सङ्ग इत्यर्थः,

२ आत्नायो=वेदः तस्य विधातारः-कर्तारो ये ऋषयन्तेषामतीतेष्वनागतेषु बर्तमानेष्वर्तीन्द्रियेषु= वर्माधर्मदिछकालप्रवृतिषु ग्रन्धोपनियद आगमप्रतिपादि- तेषु अनुप निवद्धपु-आगमाप्रतिपादितेषु चात्ममनसोः संयोगाद् यत् प्रातिभं ज्ञानं |

पावनेन, संशयविपर्ययस्मृतिरूपवृत्तीनां साधनेपुसाधारणज्ञानादिरूपकर गेषु, प्रसन्न प्रमाण लक्षणसंगमन रूपो दोप इत्यर्थः, संशयाद वृत्तीनां प्रमावाभावात् तरसाधनानां न प्रमाणत्वमिति भावः।

प्रमाणे यत्ताधारणपरं कारिकांशमवतारयनि-“सङ्ख्याविप्रतिपत्तिम्” इति, कियत्सङ्ख्याकं प्रमाणमिनि वितक शमयतीत्यर्थः,|

ननु “आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेप्वर्थेषु ध मदिषु प्रन्थापनिबद्धेष्वनुपनिवढदेषु चारममनमोः मंयोगाद् धर्मविशेषाच यत् प्रानि यथार्थनिवेदनं ज्ञानमुत्पद्यते नद्

आर्षम् इत्याचक्षते” इति गुणग्रन्धे बुद्ध्यधिकारे कणाददर्शने प्रशस्तपादाचारापविज्ञानस्याप्यभ्यु पेतत्वेन कथं त्रिविधमित्यवधारणमिय्यत्राह-“एतच” इति |

लेखक इश्वर कृष्ण- Ishwar Krishna
भाषा हिन्दी, संस्कृत
कुल पृष्ठ 334
Pdf साइज़11 MB
Categoryसाहित्य(Literature)

सांख्यकारिका – Sankhya Karika Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *