सांख्यकारिका संस्कृत हिंदी | Sankhya Karika PDF In Hindi

‘सांख्यकारिका संस्कृत हिंदी’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Sankhya Karika’ using the download button.

सांख्यकारिका – Samkhyakarika PDF Free Download

सांख्यकारिका संस्कृत हिंदी

एसेन वदे बोगवा्तिके च विज्ञानमिक्षुणा- “युर्पनिडो पोच: सूकव्” इति, “प्रमाण घेतमः सुद” इति व कल्पितं तखिराकृतं वेदितब्बो,

पूजा काबुभयुपेत वाक्यजातेभ्यो बुद्धितत्व प्रतिविम्बितस्य पुंसः यिमत् पुत्य प्रमातृत्वायोगाद् “ध्यायतीय खावतीय” इत्यादि कष्वुतिय्बी वाचिक- अ्रमातृत्वादिश्रवणाच, “अस्ञो कर्य पुरुष” इत्यत्रास्खाद्रानाच,,|

“चुह- पस्तु प्रमासाक्येच न प्रमाता” इति साङक प्रवचनभाष्य स्थस्वोकि वितोचाच यञ चोक्तं-बुद्धिरेव प्रमातृत्वे पुरुषो न सिखोद” इति, तदति फल्गु,

न वयं केवलं बुद्धितर्वं प्रमात्रित्याचक्ष्महे येनैवमुपालम्येमहि किन्तु “उपरागाक तवं चित्सानिध्याद्” इति साङ्ख्यसूत्राद् इसकान्तचितिप्रतिबिम्बमेव त अमातृ,

इति श्रूमहे तथा च प्रतिबिम्ब त्वां न्यथानुपपत्त्या साक्षितया च पुरुष- सिद्धेः कर्यकारमुपालभ्येमहीत्यलं बहुना, एवं प्रमां लक्षयित्वा प्रमाणं लक्षयति -तत्साधनं प्रमाणम्”

इति तस्पाश्रित्तवृत्तर्यन् साधनं सक्षिकर्षरूप व्यापार चक्षरादि, यंत्र पीरुषेयवो- धकरणं चित्तवृत्तिरूपं तदुभयमपि प्रमाणमित्यर्थः,|

विज्ञानभिक्षुस्तु-न व्यापारबत्कारणं करणमपि तु फलायोगव्यवच्छि ब्रमेव कारणं करणम् इत्याशयेन (यदि प्रमारूपं फलं पुरुष निष्ठमात्रमु च्यते तदा बुद्धिदृत्तिरेव प्रमाणं यदि च बुद्धिनिष्ठमात्रमुच्यते तदा केंद्र यसनिकर्षादिरेव प्रमाणं,

यदि च पौरुषेयो बोधो बुद्धिवृत्तिश्चोभयमपि प्र मोच्यते तदातूतमुभयमेव प्रमाभेदेन प्रमाणं भवति, चक्षुरादिषु तु प्रमाण|

व्यवहारः परम्परयैव सर्वथा) इत्याह, चित्तवृत्तिरूपप्रमालक्षणघटकासन्दिग्धेत्यादिविशेषणानां “एटीन” इति, एतेन अपावनेन,

संशयविपर्ययस्मृतिरूपवृत्तीनां साधनेपुसाधारणज्ञानादिरूपकर गेषु, प्रसन्न प्रमाण लक्षणसंगमन रूपो दोप इत्यर्थः,|

संशयाद वृत्तीनां प्रमावाभावात् तरसाधनानां न प्रमाणत्वमिति भावः। प्रमाणे यत्ताधारणपरं कारिकांशमवतारयनि-“सङ्ख्याविप्रतिपत्तिम्” इति, कियत्सङ्ख्याकं प्रमाणमिनि वितक शमयतीत्यर्थः,|

ननु “आम्नाय विधा तॄणामृषीणा मतीता नाग तवर्तमानेष्वती न्द्रियेप्वर्थेषु ध मदिषु प्रन्थापनिबद्धेष्वनुपनिवढदेषु चारममनमोः मंयोगाद् धर्मविशेषाच यत् प्रानि यथार्थनिवेदनं ज्ञानमुत्पद्यते नद् आर्षम् इत्याचक्षते”

इति गुणग्रन्धे बुद्ध्यधिकारे कणाददर्शने प्रशस्त पादाचाराप विज्ञानस्याप्यभ्यु पेतत्वेन कथं त्रिविधमित्यवधारणमिय्यत्राह-“एतच” इति एतञ्च-प्र|

१ संशयसाधने-उच्चस्त्वादिसाधारणधर्मज्ञाने, विषय्य्ययसाधने दुष्टेन्द्रियस- त्रिकर्षादी च, स्मृतिसाधने संस्कारे तदद्वाराऽनुभवे वा न प्रमाण व्यवहारे सङ्ग इत्यर्थः,

२ आत्नायो=वेदः तस्य विधातारः-कर्तारो ये ऋषयन्तेषामतीतेष्वनागतेषु बर्तमानेष्वर्तीन्द्रियेषु= वर्माधर्मदिछकालप्रवृतिषु ग्रन्धोपनियद आगमप्रतिपादि- तेषु अनुप निवद्धपु-आगमाप्रतिपादितेषु चात्ममनसोः संयोगाद् यत् प्रातिभं ज्ञानं |

पावनेन, संशयविपर्ययस्मृतिरूपवृत्तीनां साधनेपुसाधारणज्ञानादिरूपकर गेषु, प्रसन्न प्रमाण लक्षणसंगमन रूपो दोप इत्यर्थः, संशयाद वृत्तीनां प्रमावाभावात् तरसाधनानां न प्रमाणत्वमिति भावः।

प्रमाणे यत्ताधारणपरं कारिकांशमवतारयनि-“सङ्ख्याविप्रतिपत्तिम्” इति, कियत्सङ्ख्याकं प्रमाणमिनि वितक शमयतीत्यर्थः,|

ननु “आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेप्वर्थेषु ध मदिषु प्रन्थापनिबद्धेष्वनुपनिवढदेषु चारममनमोः मंयोगाद् धर्मविशेषाच यत् प्रानि यथार्थनिवेदनं ज्ञानमुत्पद्यते नद्

आर्षम् इत्याचक्षते” इति गुणग्रन्धे बुद्ध्यधिकारे कणाददर्शने प्रशस्तपादाचारापविज्ञानस्याप्यभ्यु पेतत्वेन कथं त्रिविधमित्यवधारणमिय्यत्राह-“एतच” इति |

लेखक इश्वर कृष्ण- Ishwar Krishna
भाषा हिन्दी, संस्कृत
कुल पृष्ठ 334
Pdf साइज़11 MB
Categoryसाहित्य(Literature)

सांख्यकारिका – Sankhya Karika PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!