Nataraja Stotram PDF

‘Nataraja Stotram’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Nataraja Stotram’ using the download button.

Nataraja Stotram PDF Free Download

Nataraja Stotram

sadañcita mudañcita nikuñcitapadaṁ jhalajhalaṁ calitamañjukaṭakaṁ
patañjali dr̥gañjanamanañjanamacañcalapadaṁ jananabhañjanakaram |
kadambarucimambaravasaṁ paramamambudakadambaka viḍambaka galaṁ
cidambudhimaṇiṁ budhahr̥dambujaraviṁ paracidambaranaṭaṁ hr̥di bhaja || 1 ||

haraṁ tripurabhañjanamanantakr̥takaṅkaṇamakhaṇḍadayamantarahitaṁ
viriñcisurasaṁhatipurandhara vicintitapadaṁ taruṇacandramakuṭam |
paraṁ pada vikhaṇḍitayamaṁ bhasitamaṇḍitatanuṁ madanavañcanaparaṁ
cirantanamamuṁ praṇavasañcitanidhiṁ paracidambaranaṭaṁ hr̥di bhaja || 2 ||

avantamakhilaṁ jagadabhaṅga guṇatuṅgamamataṁ dhr̥tavidhuṁ surasari-
-ttaraṅga nikurumba dhr̥ti lampaṭa jaṭaṁ śamanadambhasuharaṁ bhavaharam |
śivaṁ daśadigantaravijr̥mbhitakaraṁ karalasanmr̥gaśiśuṁ paśupatiṁ
haraṁ śaśidhanañjayapataṅganayanaṁ paracidambaranaṭaṁ hr̥di bhaja || 3 ||

anantanavaratnavilasatkaṭakakiṅkiṇi jhalaṁ jhalajhalaṁ jhalaravaṁ
mukundavidhihastagatamaddala layadhvani dhimiddhimita nartanapadam |
śakuntaratha barhiratha nandimukha dantimukha bhr̥ṅgiriṭisaṅghanikaṭaṁ bhayaharam
sanandasanakapramukhavanditapadaṁ paracidambaranaṭaṁ hr̥di bhaja || 4 ||

anantamahasaṁ tridaśavandyacaraṇaṁ munihr̥dantara vasantamamalaṁ
kabandha viyadindvavani gandhavaha vahni makhabandhu ravi mañjuvapuṣam |
anantavibhavaṁ trijagadantaramaṇiṁ trinayanaṁ tripurakhaṇḍanaparaṁ
sanandamunivanditapadaṁ sakaruṇaṁ paracidambaranaṭaṁ hr̥di bhaja || 5 ||

acintyamalibr̥ndarucibandhuragalaṁ kurita kunda nikurumba dhavalaṁ
mukunda surabr̥nda balahantr̥ kr̥tavandana lasantamahikuṇḍaladharam |
akampamanukampitaratiṁ sujanamaṅgalanidhiṁ gajaharaṁ paśupatiṁ
dhanañjayanutaṁ praṇatarañjanaparaṁ paracidambaranaṭaṁ hr̥di bhaja || 6 ||

paraṁ suravaraṁ puraharaṁ paśupatiṁ janita dantimukha ṣaṇmukhamamuṁ
mr̥ḍaṁ kanakapiṅgalajaṭaṁ sanakapaṅkajaraviṁ sumanasaṁ himarucim |
asaṅghamanasaṁ jaladhi janmagaralaṁ kabalayantamatulaṁ guṇanidhiṁ
sanandavaradaṁ śamitaminduvadanaṁ paracidambaranaṭaṁ hr̥di bhaja || 7 ||

ajaṁ kṣitirathaṁ bhujagapuṅgavaguṇaṁ kanakaśr̥ṅgidhanuṣaṁ karalasa-
-tkuraṅga pr̥thuṭaṅkaparaśuṁ rucira kuṅkumaruciṁ ḍamarukaṁ ca dadhatam |
mukunda viśikhaṁ namadavandhyaphaladaṁ nigamabr̥ndaturagaṁ nirupamaṁ
sacaṇḍikamamuṁ jhaṭitisaṁhr̥tapuraṁ paracidambaranaṭaṁ hr̥di bhaja || 8 ||

anaṅgaparipanthinamajaṁ kṣitidhurandharamalaṁ karuṇayantamakhilaṁ
jvalantamanalandadhatamantakaripuṁ satatamindrasuravanditapadam |
udañcadaravindakulabandhuśatabimbaruci saṁhati sugandhi vapuṣaṁ
patañjalinutaṁ praṇavapañjaraśukaṁ paracidambaranaṭaṁ hr̥di bhaja || 9 ||

iti stavamamuṁ bhujagapuṅgava kr̥taṁ pratidinaṁ paṭhati yaḥ kr̥tamukhaḥ
sadaḥ prabhupadadvitayadarśanapadaṁ sulalitaṁ caraṇaśr̥ṅgarahitam |
saraḥ prabhava sambhava haritpati haripramukha divyanuta śaṅkarapadaṁ
sa gacchati paraṁ na tu janurjalanidhiṁ paramaduḥkhajanakaṁ duritadam || 10 ||

iti śrīpatañjalimuni praṇītaṁ caraṇaśr̥ṅgarahita naṭarāja stotram ||

Language English
No. of Pages3
PDF Size0.04 MB
CategoryReligion
Source/Credits

Related PDFs

Nataraja Stotram PDF In Telugu

Nataraja Stotram PDF In Tamil

Nataraja Stotram PDF In Kannada

Nataraja Stotram PDF In Hindi

Nataraja Stotram PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!