मातृकाभेद तन्त्र – Matrika Bheda Tantra PDF Free Download
एवं सर्वत्र जानीया चतुर्गुणजपः कलो
कालीतन्त्रेति । अत संक्षेपतः काळीतन्त्रोका पूजा निरूप्यते अथान विधि पक्ष्ये देव्याः सर्वसमृद्धिदम् येनानुष्ठितमात्रेण स्वयं भैरवरूपवान् ॥
मरतां व्रजेत् ॥ आदौ त्रिकोणं विन्यस्य त्रिकोणं तदुबहिर्न्यसेत् । ततो चै विलिखेन् मन्त्री त्रिकोणत्रयमुत्तमम् ॥ वृत्तं विलिख्य विधिबल्लिखेत् पद्म सुलक्षणम् ।
ततो वृत्तं विलिख्यैव लिखेद् भूपुरमेककम ॥ चतुरस्र चतुर्बारमेव मण्डलमालिस्नेत् । पीठपूजां ततः कृत्वा स्ववामेऽयं न्यसेत् प्रिये ॥
मूलविद्यां षडङ्गेन मूलमन्त्रेण चार्श्वयेत् । ततो हृदयपद्मान्तः स्फुरन्तीं परमां कलाम् ॥ यन्त्रमध्ये समावाह्य न्यासा प्रविन्यसेत् ।
ततो ध्यात्वा महादेवीमुपचारान् प्रकल्पयेत् ॥ नमस्कृत्य महादेवीं तत आवरणं यजेत् । काली कपालिनीं कुल्लां कुरुकुलां विरोधिनीम् ॥
विप्रचित्तान्तु सम्पूज्य बहिः षट्कोणके ततः । उग्रामुग्रप्रभां दीतां तथा मध्यतिकोणके ॥ नीलां घनां बलाकाञ्च तथैवान्यत्रिकोणके।
मात्रां मुद्रां मिताञ्चैव तथैवान्तस्त्रिकोणके सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः। तर्जनीं वामहस्तेन धारयन्त्यः शुचि स्मिताः ॥
ततो वै मातरः पूज्या ब्राह्मी नारायणी तथा । माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥ वाराही व तथा पूज्या नारसिंही तथैव च ॥
सर्वासामपि देवीनां बलिः पूजा तथैव च । अनुलेपनकं गन्धो धूपदीपौ तथैव च ॥ तित्रि पूजा प्रकर्त्तव्या सर्वासामपि साधकैः ।
गुरुपङ्क्ति पडङ्गञ्च दिक्पालांश्च ततोऽयेत ॥ एवं पूजां पुरा कृत्वा मूलेनैव यथाविधि । नैवेद्यादीन यथाशक्या दद्याद् देव्यै पुनः पुनः ॥ ततो वे दश वारा
एतन्मध्य इत्यादि । तत्रापि कालादिनियममाह – शाकानम्तरङ्गिणी प्रथमपरिच्छेदधृतशानभाष्ये रजस्वला व या नारी विशुद्धा फबमे दिने ।
पीडिता कामवाणेन ततः पुरुषमीहते ॥ भगलिङ्ग समायोगान्मैथुनं स्यात् तदा तयोः । अन्योऽन्य स्पर्शनादेव जायते च महासुखम् ॥
क्षरते च यदा रेतः प्राणापानविसंश्रितम् । क्षिति रापस्तथा तेजो वायुराकाशमेव च ॥ सर्वेषां तत्न तत्त्वं स्याद् देहस्थरक्तबीजयोः ॥ इति ।
पद्ममध्य इत्यादि । पद्ममध्ये शुक्रगमनप्रकारस्तु प्रफचसारे स्वस्थानतरच्युता च्छुकाद् बिन्दुमादाय मारुतः । गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥
आर्तवात् परमं बीजमादायास्याश्च मूलतः । यदा गर्भाशयं नेष्यत्यथ समिश्रयेन्मरुत् ॥ संतोष संवर्द्धयति तन्मलं शोणिताधिकम् ।
स्त्री स्याच्छुकाधिकं ना स्यात् समेन च नपुंसकम् ॥ वायुवयम्भसां योगे गर्भवृद्धिः प्रजायते । तथा ज्ञानभाष्ये-नाभिपद्म महादेवि भ्राम्यते च समीरणैः ।
कुम्भकारो यथा चक्रे घटते च घटादिकम् ॥ तथा समीरणो गर्भे घटते प्राणिनां तनुम् । वीर्यवद्गर्भकारणमुक्तं राघवभट्टधृताध्यात्मविवेके पूर्णषोडशवर्षा
स्त्री पूर्ण विंशेन सङ्गता शुद्धगर्भाशये मार्गे रक्त शुकेऽनिले हृदि ॥ वीर्यवन्तं सुतं ते तो न्यूनान्दयोः पुनः । रोगाल्पायुरधन्यो वा गर्भो भवति नैव वा ॥ इति ।
लेखक | चिंतामणि भट्टाचार्य-Chintamani Bhattacharya |
भाषा | हिन्दी |
कुल पृष्ठ | 153 |
Pdf साइज़ | 29.8 MB |
Category | ज्योतिष(Astrology) |
मातृकाभेद तन्त्र – Matrika Bheda Tantra PDF Free Download