Chandrasekhara Ashtakam PDF In English

‘Chandrasekhara Ashtakam’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Chandrasekhara Ashtakam’ using the download button.

Chandrasekhara Ashtakam PDF Free Download

Chandrasekhara Ashtakam

Chandrasekhara Ashtakam is a powerful 8-verse hymn in praise of Lord Shiva. ‘Chandrashekhar’ means one who adorns his crown with the moon (chandra-moon, Shekhar-mukut).

chandraśēkhara chandraśēkhara chandraśēkhara pāhimām |
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ‖

ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam |
kṣipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 1 ‖

mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruhaṃ |
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 2 ‖

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaraṃ |
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 3 ‖

pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigrahaṃ |
bhasmadigda kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 4 ‖

yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram |
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 5 ‖

bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajJṇa vināśanaṃ triguṇātmakaṃ trivilōchanaṃ |
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 6 ‖

viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinaṃ |
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 7 ‖

bhaktavatsala marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara mapramēya manuttamaṃ |
sōmavārina bhōhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara ēva tasya dadāti mukti mayatnataḥ ‖ 8 ‖

Ithi Sri Chandrasekhara Ashtakam ||

Language English
No. of Pages3
PDF Size0.05 MB
CategoryReligion
Source/Credits

Related PDFs

Chandrasekhara Ashtakam PDF In Tamil

Chandrasekhara Ashtakam PDF In Kannada

Chandrasekhara Ashtakam PDF In Hindi

Chandrasekhara Ashtakam PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!