नित्य पारायण स्तोत्राणि | Nitya Parayana Stotrani PDF

नित्य पारायण स्तोत्राणि – Nitya Parayana Stotrani Book/Pustak Pdf Free Download

नित्य पारायण स्तोत्राणि

कमलाकुचूचुककुङ्कमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयीभव वेङ्कटशैलपते कमलाकुचचू सचतुर्मुखषण्मुखपञ्चमुख प्रमुखाखिलदैवतमौळिमणे।

शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते अतिवेलतया तव दुर्विषहै रनुवेलकृतैरपराधशतैः । भरितंत्वरितं वृषशैलपते परयाकृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात् ।

परदेवतया गदितान्निगमैः कमलादयितान्नपरं कलये कलवेणुरवावशगोपवधूशतकोटिवृतात्स्मरकोटिसमात् । विकाभिमतात्सुखदात्वसुदेवसुतान्न परं कलये [5] अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।

रघुनायक राम रमेशविभो वरदो भव देव दयाजलधे [6] अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहं । रजनीचरराज तमोमिहरं महनीयमहं रघुराममये [7] सुमुखं सुहृदं सुलभं सुखदं स्वनुजंच सुकायममोघशरं ।

अपहायरघूद्रहमन्यमहं नकथञ्चन कञ्चन जातुभजे श्रीभूमिनायक दयादि गुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते। श्रीमन्नन्तगरुडादिभिरर्चिताङ्ग्रे श्रीवेङ्कटाचलपते तव सुप्रभातं

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातं कन्दर्पदर्पहरसु न्दरदिव्यमूर्ते कान्ताकु चाम्बु रुहकुट्म ललोल दृष्टे ।

कल्या णनिर्मलगु णाकरदि व्यकीर्ते श्रीवेङ्क चलपते तव सुप्रभातं मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातं [24]

एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्ण । धृत्वाऽद्य वैदिकशिखामणयः प्रहष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातं सेवापराश्शिवसुरेशकशानुधर्म रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।

बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातं [16]धाटीषु ते विहगराजमृगाधिराज – नागाधिराजगजराजहयाधिराजाः । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातं [17]

सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वद्यसदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातं [18त्वत्पादथूळिभरितस्फुरितोत्तमाङ्गाः

स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः कल्पागमाकलनयाऽऽकुलता लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातं [19] त्वत्द्रोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मामनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातं

लेखक स्तोत्र मालिका-Stotra Malika
भाषा हिन्दी
कुल पृष्ठ 108
Pdf साइज़1.8 MB
Categoryसाहित्य(Literature)

नित्य पारायण स्तोत्राणि – Nitya Parayana Stotrani Book/Pustak Pdf Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!