श्री परशुराम अष्टविंशति नाम स्तोत्र | Parashuram Ashtavimshati Nam Stotra PDF In Hindi

‘श्री परशुराम अष्टविंशति नाम स्तोत्र’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Parashuram Ashtavimshati Nam Stotra’ using the download button.

श्री परशुराम अष्टविंशति नाम स्तोत्र – Parashuram Ashtavimshati Nam Stotra PDF Free Download

श्री परशुराम अष्टविंशति नाम स्तोत्र

परशुराम अष्ट विम्सथी नाम स्तोत्रम भगवान परशुराम की एक भक्तिपूर्ण प्रार्थना है। भगवान परशुराम की कृपा के लिए इसका जाप करें।

ऋषिरुवाच ।

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १ ॥

दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् ।
तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ ॥ २ ॥

भूभारहरणार्थाय मायामानुषविग्रहः ।
जनार्दनांशसम्भूतः स्थित्युत्पत्त्यप्ययेश्वरः ॥ ३ ॥

भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः ।
मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभुः ॥ ४ ॥

रामः परशुहस्तश्च कार्तवीर्यमदापहः ।
रेणुकादुःखशोकघ्नो विशोकः शोकनाशनः ॥ ५ ॥

नवीननीरदश्यामो रक्तोत्पलविलोचनः ।
घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ६ ॥

तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रशान्तधीः ।
उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ ७ ॥

जन्ममृत्युजराव्याधिदुःखशोकभयातिगः ।
इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा ॥ ८ ॥

अनया प्रीयतां देवो जामदग्न्यो महेश्वरः ।
नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने ॥ ९ ॥

नावेदविदुषे वाच्यमशिष्याय खलाय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ १० ॥

इदं प्रियाय पुत्राय शिष्यायानुगताय च ।
रहस्यधर्मो वक्तव्यो नान्यस्मै तु कदाचन ॥ ११ ॥

इति परशुरामाष्टाविंशति नाम स्तोत्र सम्पूर्णम् ।

Language Hindi
No. of Pages3
PDF Size0.05 MB
CategoryReligion
Source/Credits

Related PDFs

Parashurama Ashta Vimsathi Nama Stotram PDF In Telugu

Parashurama Ashta Vimsathi Nama Stotram PDF In Tamil

Parashurama Ashta Vimsathi Nama Stotram PDF In Kannada

Parashurama Ashta Vimsathi Nama Stotram PDF In English

श्री परशुराम अष्टविंशति नाम स्तोत्र – Parashuram Ashtavimshati Nam Stotra PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!