भद्र लक्ष्मी स्तोत्रम्  | Bhadra Lakshmi Stotram PDF In Hindi & English

‘भद्र लक्ष्मी स्तोत्रम्’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Bhadra Lakshmi Stotram’ using the download button.

भद्र लक्ष्मी स्तोत्रम् – Bhadra Lakshmi Stotram PDF Free Download

भद्र लक्ष्मी स्तोत्रम्

श्री भद्रलक्ष्मी स्तोत्रम् – Shri Bhadra Lakshmi Stotram

भद्र लक्ष्मी स्तोत्र देवी लक्ष्मी की पूजा में एक भजन है। देवी लक्ष्मी की कृपा के लिए श्रद्धापूर्वक इसका जाप करें। ये महालक्ष्मी देवी के 1000 नाम हैं जो एक स्तोत्र के रूप में रचित हैं।

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।

तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।

सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्‍ङ्गिणी प्रोक्ता दशमं देवदेविका ।

एकादशं महालक्ष्मिः द्वादशं लोकसुन्दरी ॥ ३ ॥

श्रीः पद्म कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ।

मा क्षीराब्धि सुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादशा ।

प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान् ॥ ५ ॥

भद्रलक्ष्मी स्तवं नित्यं पुण्यमेतच्छुभावहं ।

काले स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ ॥ ६ ॥

इति श्री भद्रलक्ष्मी स्तोत्रम् ॥

Bhadra Lakshmi Stotram Lyrics in English PDF

Bhadra Lakshmi Stotra is a hymn in worship of Goddess Lakshmi. Chant it with devotion for the blessings of Goddess Lakshmi. These are 1000 names of Mahalakshmi Devi composed in the form of a stotra.

śrīdēvī prathamaṁ nāma dvitīyamamr̥tōdbhavā |

tr̥tīyaṁ kamalā prōktā caturthaṁ lōkasundarī || 1 ||

pañcamaṁ viṣṇupatnīti ṣaṣṭhaṁ śrīvaiṣṇavīti ca |

saptamaṁ tu varārōhā aṣṭamaṁ harivallabhā || 2 ||

navamaṁ śār̆ṅgiṇī prōktā daśamaṁ dēvadēvikā |

ēkādaśaṁ mahālakṣmiḥ dvādaśaṁ lōkasundarī || 3 ||

śrīḥ padma kamalā mukundamahiṣī lakṣmīstrilōkēśvarī |

mā kṣīrābdhi sutā:’ravindajananī vidyā sarōjātmikā || 4 ||

sarvābhīṣṭaphalapradēti satataṁ nāmāni yē dvādaśā |

prātaḥ śuddhatarāḥ paṭhanti satataṁ sarvān labhantē śubhān || 5 ||

bhadra lakshmi stavam nityaṁ puṇyamētacchubhāvaham |

kālē snātvāpi kāvēryāṁ japa śrīvr̥kṣasannidhau || 6 ||

iti śrī bhadra lakṣmī stotram |

Language Hindi/English
No. of Pages3/4
PDF Size0.06 MB
CategoryReligion
Source/Credits

भद्र लक्ष्मी स्तोत्रम् – Bhadra Lakshmi Stotram PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!