Bala Tripura Sundari Sahasranamavali PDF In English

‘1000 Names’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Bala Tripura Sundari Sahasranamavali’ using the download button.

Bala Tripura Sundari Sahasranamavali PDF Free Download

Bala Tripura Sundari Sahasranamavali

Bala Tripura Sundari Sahasranamavali There are 1000 names of Bala Tripura Sundari Devi. Chant 1000 names of Bala Tripura Sundari Devi here.

|| ōṁ aiṁ hrīṁ śrīm ||

ōṁ kalyāṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ kāmākṣāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kāmyāyai namaḥ |
ōṁ kāmanāyai namaḥ |
ōṁ kāmacāriṇyai namaḥ |
ōṁ kaumāryai namaḥ |
ōṁ karuṇāmūrtyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kalādhārāyai namaḥ |
ōṁ kaumudyai namaḥ |
ōṁ kamalapriyāyai namaḥ |
ōṁ kīrtidāyai namaḥ |
ōṁ buddhidāyai namaḥ |
ōṁ mēdhāyai namaḥ | 20

ōṁ nītijñāyai namaḥ |
ōṁ nītivatsalāyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ mahārātryai namaḥ |
ōṁ kālindyai namaḥ |
ōṁ kalparūpiṇyai namaḥ |
ōṁ mahājihvāyai namaḥ |
ōṁ mahālōlāyai namaḥ |
ōṁ mahādaṁṣṭrāyai namaḥ |
ōṁ mahābhujāyai namaḥ |
ōṁ mahāmōhāndhakāraghnyai namaḥ |
ōṁ mahāmōkṣapradāyinyai namaḥ |
ōṁ mahādāridryarāśighnyai namaḥ |
ōṁ mahāśatruvimardinyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahājyōtiṣē namaḥ | 40

ōṁ mahāsuravimardinyai namaḥ |
ōṁ mahākāyāyai namaḥ |
ōṁ mahābījāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahāmakhāyai namaḥ |
ōṁ mantramayyai namaḥ |
ōṁ maṇipuranivāsinyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ mānadāyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ manaścakṣuragōcarāyai namaḥ |
ōṁ gaṇamātrē namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ gaṇagandharvasēvitāyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ giriśāyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ girisuvē namaḥ |
ōṁ girisambhavāyai namaḥ |
ōṁ caṇḍēśvaryai namaḥ | 60

ōṁ candrarūpāyai namaḥ |
ōṁ pracaṇḍāyai namaḥ |
ōṁ caṇḍamālinyai namaḥ |
ōṁ carcikāyai namaḥ |
ōṁ carcitākārāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ cārurūpiṇyai namaḥ |
ōṁ yajñēśvaryai namaḥ |
ōṁ yajñarūpāyai namaḥ |
ōṁ japayajñaparāyaṇāyai namaḥ |
ōṁ yajñamātrē namaḥ |
ōṁ yajñagōptryai namaḥ |
ōṁ yajñēśyai namaḥ |
ōṁ yajñasambhavāyai namaḥ |
ōṁ yajñasiddhyai namaḥ |
ōṁ kriyāsiddhyai namaḥ |
ōṁ yajñāṅgyai namaḥ |
ōṁ yajñarakṣakāyai namaḥ |
ōṁ yajñapriyāyai namaḥ |
ōṁ yajñarūpāyai namaḥ | 80

ōṁ yājñyai namaḥ |
ōṁ yajñakr̥pālayāyai namaḥ |
ōṁ jālandharyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ jātavēdāyai namaḥ |
ōṁ jagatpriyāyai namaḥ |
ōṁ jitēndriyāyai namaḥ |
ōṁ jitakrōdhāyai namaḥ |
ōṁ jananyai namaḥ |
ōṁ janmadāyinyai namaḥ |
ōṁ gaṅgāyai namaḥ |
ōṁ gōdāvaryai namaḥ |
ōṁ gauryai namaḥ |
ōṁ gautamyai namaḥ |
ōṁ śatahradāyai namaḥ |
ōṁ ghurghurāyai namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ rēvikāyai namaḥ |
ōṁ karasambhavāyai namaḥ |
ōṁ sindhavē namaḥ | 100

ōṁ mandākinyai namaḥ |
ōṁ kṣiprāyai namaḥ |
ōṁ yamunāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ candrabhāgāyai namaḥ |
ōṁ vipāśāyai namaḥ |
ōṁ gaṇḍakyai namaḥ |
ōṁ vindhyavāsinyai namaḥ |
ōṁ narmadāyai namaḥ |
ōṁ kanhāyai namaḥ |
ōṁ kāvēryai namaḥ |
ōṁ vētravatyāyai namaḥ |
ōṁ kauśikyai namaḥ |
ōṁ mahōnatanayāyai namaḥ |
ōṁ ahalyāyai namaḥ |
ōṁ campakāvatyai namaḥ |
ōṁ ayōdhyāyai namaḥ |
ōṁ mathurāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ kāśyai namaḥ | 120

ōṁ kāñcyai namaḥ |
ōṁ avantikāyai namaḥ |
ōṁ dvārāvatyai namaḥ |
ōṁ tīrthēśyai namaḥ |
ōṁ mahākilbiṣanāśinyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ padmamadhyasthāyai namaḥ |
ōṁ padmakiñjalkavāsinyai namaḥ |
ōṁ padmavaktrāyai namaḥ |
ōṁ padmākṣyai namaḥ |
ōṁ padmasthāyai namaḥ |
ōṁ padmasambhavāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ kuṇḍalyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ hr̥tpadmasthāyai namaḥ |
ōṁ sulōcanāyai namaḥ |
ōṁ śrīṅkāryai namaḥ |
ōṁ bhūṣaṇāyai namaḥ |
ōṁ lakṣmyai namaḥ | 140

ōṁ klīṅkāryai namaḥ |
ōṁ klēśanāśinyai namaḥ |
ōṁ haripriyāyai namaḥ |
ōṁ harērmūrtyai namaḥ |
ōṁ harinētrakr̥tālayāyai namaḥ |
ōṁ harivaktrōdbhavāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ harivakṣaḥsthalasthitāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇurūpāyai namaḥ |
ōṁ viṣṇumātr̥svarūpiṇyai namaḥ |
ōṁ viṣṇumāyāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ viśālanayanōjjvalāyai namaḥ |
ōṁ viśvēśvaryai namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ śivēśvaryai namaḥ |
ōṁ śivādhārāyai namaḥ | 160

ōṁ śivanāthāyai namaḥ |
ōṁ śivapriyāyai namaḥ |
ōṁ śivamātrē namaḥ |
ōṁ śivākṣyai namaḥ |
ōṁ śivadāyai namaḥ |
ōṁ śivarūpiṇyai namaḥ |
ōṁ bhavēśvaryai namaḥ |
ōṁ bhavārādhyāyai namaḥ |
ōṁ bhavēśyai namaḥ |
ōṁ bhavanāyikāyai namaḥ |
ōṁ bhavamātrē namaḥ |
ōṁ bhavāgamyāyai namaḥ |
ōṁ bhavakaṇṭakanāśinyai namaḥ |
ōṁ bhavapriyāyai namaḥ |
ōṁ bhavānandāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavamōcinyai namaḥ |
ōṁ gītyai namaḥ |
ōṁ varēṇyāyai namaḥ |
ōṁ sāvitryai namaḥ | 180

ōṁ brahmāṇyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ |
ōṁ brahmēśyai namaḥ |
ōṁ brahmadāyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmavādinyai namaḥ |
ōṁ durgasthāyai namaḥ |
ōṁ durgarūpāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ durgārtināśinyai namaḥ |
ōṁ trayīdāyai namaḥ |
ōṁ brahmadāyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmavādinyai namaḥ |
ōṁ tvaksthāyai namaḥ |
ōṁ tvagrūpāyai namaḥ |
ōṁ tvaggāyai namaḥ |
ōṁ tvagārtihāriṇyai namaḥ | 200

ōṁ svargamāyai namaḥ |
ōṁ nirgamāyai namaḥ |
ōṁ dātryai namaḥ |
ōṁ dāyāyai namaḥ |
ōṁ dōgdhryai namaḥ |
ōṁ durāpahāyai namaḥ |
ōṁ dūraghnyai namaḥ |
ōṁ durārādhyāyai namaḥ |
ōṁ dūraduṣkr̥tināśinyai namaḥ |
ōṁ pañcasthāyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ pūrṇāpīṭhanivāsinyai namaḥ |
ōṁ sattvasthāyai namaḥ |
ōṁ sattvarūpāyai namaḥ |
ōṁ sattvadāyai namaḥ |
ōṁ sattvasambhavāyai namaḥ |
ōṁ rajaḥsthāyai namaḥ |
ōṁ rajōrūpāyai namaḥ |
ōṁ rajōguṇasamudbhavāyai namaḥ | 220

ōṁ tāmasyai namaḥ |
ōṁ tamōrūpāyai namaḥ |
ōṁ tamasyai namaḥ |
ōṁ tamasaḥ priyāyai namaḥ |
ōṁ tamōguṇasamudbhūtāyai namaḥ |
ōṁ sāttvikyai namaḥ |
ōṁ rājasyai namaḥ |
ōṁ tamyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ nimēṣāyai namaḥ |
ōṁ svakr̥tāyai namaḥ |
ōṁ tadanantarāyai namaḥ |
ōṁ ardhamāsāyai namaḥ |
ōṁ māsāyai namaḥ |
ōṁ saṁvatsarasvarūpiṇyai namaḥ |
ōṁ yugasthāyai namaḥ |
ōṁ yugarūpāyai namaḥ |
ōṁ kalpasthāyai namaḥ |
ōṁ kalparūpiṇyai namaḥ | 240

ōṁ nānāratnavicitrāṅgyai namaḥ |
ōṁ nānābharaṇamaṇḍitāyai namaḥ |
ōṁ viśvātmikāyai namaḥ |
ōṁ viśvamātrē namaḥ |
ōṁ viśvapāśāyai namaḥ |
ōṁ vidhāyinyai namaḥ |
ōṁ viśvāsakāriṇyai namaḥ |
ōṁ viśvāyai namaḥ |
ōṁ viśvaśaktyai namaḥ |
ōṁ vicakṣaṇāyai namaḥ |
ōṁ japākusumasaṅkāśāyai namaḥ |
ōṁ dāḍimīkusumōpamāyai namaḥ |
ōṁ caturaṅgāyai namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturāyai namaḥ |
ōṁ cāruhāsinyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ sarvajñāyai namaḥ | 260

ōṁ sarvadāyinyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ sarvavidyāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ nalinyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ nandāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ nandavardhinyai namaḥ |
ōṁ sarvabhūtēṣu vyāpinyai namaḥ |
ōṁ bhavabhāravināśinyai namaḥ |
ōṁ kulīnāyai namaḥ |
ōṁ kulamadhyasthāyai namaḥ |
ōṁ kuladharmōpadēśinyai namaḥ |
ōṁ sarvaśr̥ṅgāravēṣāḍhyāyai namaḥ |
ōṁ pāśāṅkuśakarōdyatāyai namaḥ |
ōṁ sūryakōṭisahasrābhāyai namaḥ |
ōṁ candrakōṭinibhānanāyai namaḥ |
ōṁ gaṇēśakōṭilāvaṇyāyai namaḥ | 280

ōṁ viṣṇukōṭyarimardinyai namaḥ |
ōṁ dāvāgnikōṭijvalinyai namaḥ |
ōṁ rudrakōṭyugrarūpiṇyai namaḥ |
ōṁ samudrakōṭigambhīrāyai namaḥ |
ōṁ vāyukōṭimahābalāyai namaḥ |
ōṁ ākāśakōṭivistārāyai namaḥ |
ōṁ yamakōṭibhayaṅkarāyai namaḥ |
ōṁ mērukōṭisamucchrāyāyai namaḥ |
ōṁ guṇakōṭisamr̥ddhidāyai namaḥ |
ōṁ niṣkalaṅkāyai namaḥ |
ōṁ nirādhārāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ guṇavarjitāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ śōkarahitāyai namaḥ |
ōṁ tāpatrayavivarjitāyai namaḥ |
ōṁ viśiṣṭāyai namaḥ |
ōṁ viśvajananyai namaḥ |
ōṁ viśvamōhavidhāriṇyai namaḥ |
ōṁ citrāyai namaḥ | 300

ōṁ vicitrāyai namaḥ |
ōṁ citrāśyai namaḥ |
ōṁ hētugarbhāyai namaḥ |
ōṁ kulēśvaryai namaḥ |
ōṁ icchāśāktyai namaḥ |
ōṁ jñānaśaktyai namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ śucismitāyai namaḥ |
ōṁ śrutismr̥timayyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ śrutirūpāyai namaḥ |
ōṁ śrutipriyāyai namaḥ |
ōṁ śrutiprajñāyai namaḥ |
ōṁ mahāsatyāyai namaḥ |
ōṁ pañcatattvōparisthitāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ himavatputryai namaḥ |
ōṁ pāśasthāyai namaḥ |
ōṁ pāśarūpiṇyai namaḥ |
ōṁ jayantyai namaḥ | 320

ōṁ bhadrakālyai namaḥ |
ōṁ ahalyāyai namaḥ |
ōṁ kulanāyikāyai namaḥ |
ōṁ bhūtadhātryai namaḥ |
ōṁ bhūtēśyai namaḥ |
ōṁ bhūtasthāyai namaḥ |
ōṁ bhūtabhāvinyai namaḥ |
ōṁ mahākuṇḍalinīśaktyai namaḥ |
ōṁ mahāvibhavavardhinyai namaḥ |
ōṁ haṁsākṣyai namaḥ |
ōṁ haṁsarūpāyai namaḥ |
ōṁ haṁsasthāyai namaḥ |
ōṁ haṁsarūpiṇyai namaḥ |
ōṁ sōmasūryāgnimadhyasthāyai namaḥ |
ōṁ maṇipūrakavāsinyai namaḥ |
ōṁ ṣaṭpatrāmbhōjamadhyasthāyai namaḥ |
ōṁ maṇipūranivāsinyai namaḥ |
ōṁ dvādaśārasarōjasthāyai namaḥ |
ōṁ sūryamaṇḍalavāsinyai namaḥ |
ōṁ akalaṅkāyai namaḥ | 340

ōṁ śaśāṅkābhāyai namaḥ |
ōṁ ṣōḍaśāranivāsinyai namaḥ |
ōṁ dvipatradalamadhyasthāyai namaḥ |
ōṁ lalāṭatalavāsinyai namaḥ |
ōṁ ḍākinyai namaḥ |
ōṁ śākinyai namaḥ |
ōṁ lākinyai namaḥ |
ōṁ kākinyai namaḥ |
ōṁ rākiṇyai namaḥ |
ōṁ hākinyai namaḥ |
ōṁ ṣaṭcakrakramavāsinyai namaḥ |
ōṁ sr̥ṣṭisthitivināśāyai namaḥ |
ōṁ sr̥ṣṭisthityantakāriṇyai namaḥ |
ōṁ śrīkaṇṭhāyai namaḥ |
ōṁ śrīpriyāyai namaḥ |
ōṁ kaṇṭhanādākhyāyai namaḥ |
ōṁ bindumālinyai namaḥ |
ōṁ catuḥṣaṣṭikalādhārāyai namaḥ |
ōṁ mērudaṇḍasamāśrayāyai namaḥ |
ōṁ mahākālyai namaḥ | 360

ōṁ dyutayē namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ hiṅgulāyai namaḥ |
ōṁ maṅgalaśivāyai namaḥ |
ōṁ suṣumṇāmadhyagāminyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ karālākṣyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ jayaśālinyai namaḥ |
ōṁ hr̥tpadmanilayāyai dēvyai namaḥ |
ōṁ bhīmāyai namaḥ |
ōṁ bhairavanādinyai namaḥ |
ōṁ ākāśaliṅgasambhūtāyai namaḥ |
ōṁ bhuvanōdyānavāsinyai namaḥ |
ōṁ mahāsūkṣmāyai namaḥ |
ōṁ abhayāyai namaḥ | 380

ōṁ kālyai namaḥ |
ōṁ bhīmarūpāyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ mēnakāgarbhasambhūtāyai namaḥ |
ōṁ taptakāñcanasannibhāyai namaḥ |
ōṁ antaḥsthāyai namaḥ |
ōṁ kūṭabījāyai namaḥ |
ōṁ trikūṭācalavāsinyai namaḥ |
ōṁ varṇākṣāyai namaḥ |
ōṁ varṇarahitāyai namaḥ |
ōṁ pañcāśadvarṇabhēdinyai namaḥ |
ōṁ vidyādharyai namaḥ |
ōṁ lōkadhātryai namaḥ |
ōṁ apsarāyai namaḥ |
ōṁ apsaraḥpriyāyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ dakṣayajñavināśinyai namaḥ |
ōṁ yaśasvinyai namaḥ | 400

ōṁ yaśaḥpūrṇāyai namaḥ |
ōṁ yaśōdāgarbhasambhavāyai namaḥ |
ōṁ dēvakyai namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ rādhikāyai namaḥ |
ōṁ kr̥ṣṇavallabhāyai namaḥ |
ōṁ arundhatyai namaḥ |
ōṁ śacyai namaḥ |
ōṁ indrāṇyai namaḥ |
ōṁ gāndhāryai namaḥ |
ōṁ gandhamōdinyai namaḥ |
ōṁ dhyānātītāyai namaḥ |
ōṁ dhyānagamyāyai namaḥ |
ōṁ dhyānādhyānāvadhāriṇyai namaḥ |
ōṁ lambōdaryai namaḥ |
ōṁ lambōṣṭhāyai namaḥ |
ōṁ jāmbavatyai namaḥ |
ōṁ jalōdaryai namaḥ |
ōṁ mahōdaryai namaḥ |
ōṁ muktakēśyai namaḥ | 420

ōṁ muktikāmārthasiddhidāyai namaḥ |
ōṁ tapasvinyai namaḥ |
ōṁ tapōniṣṭhāyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ parṇabhakṣiṇyai namaḥ |
ōṁ bāṇacāpadharāyai namaḥ |
ōṁ vīrāyai namaḥ |
ōṁ pāñcālyai namaḥ |
ōṁ pañcamapriyāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ gabhīrāyai namaḥ |
ōṁ gahanāyai namaḥ |
ōṁ guhyatattvāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ aśarīrāyai namaḥ |
ōṁ śarīrasthāyai namaḥ |
ōṁ saṁsārārṇavatāriṇyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ bhadrāyai namaḥ | 440

ōṁ sakalāyai namaḥ |
ōṁ kr̥ṣṇapiṅgalāyai namaḥ |
ōṁ cakrēśvaryai namaḥ |
ōṁ cakrahastāyai namaḥ |
ōṁ pāśacakranivāsinyai namaḥ |
ōṁ padmarāgapratīkāśāyai namaḥ |
ōṁ nirmalākāśasannibhāyai namaḥ |
ōṁ ūrdhvasthāyai namaḥ |
ōṁ ūrdhvarūpāyai namaḥ |
ōṁ ūrdhvapadmanivāsinyai namaḥ |
ōṁ kāryakāraṇakartryai namaḥ |
ōṁ parvākhyā rūpasaṁsthitāyai namaḥ |
ōṁ rasajñāyai namaḥ |
ōṁ rasamadhyasthāyai namaḥ |
ōṁ gandhajñāyai namaḥ |
ōṁ gandharūpiṇyai namaḥ |
ōṁ parabrahmasvarūpāyai namaḥ |
ōṁ parabrahmanivāsinyai namaḥ |
ōṁ śabdabrahmasvarūpāyai namaḥ |
ōṁ śabdasthāyai namaḥ | 460

ōṁ śabdavarjitāyai namaḥ |
ōṁ siddhyai namaḥ |
ōṁ vr̥ddhiparāyai namaḥ |
ōṁ vr̥ddhyai namaḥ |
ōṁ satkīrtyai namaḥ |
ōṁ dīptisaṁsthitāyai namaḥ |
ōṁ svaguhyāyai namaḥ |
ōṁ śāmbhavīśaktyai namaḥ |
ōṁ tattvajñāyai namaḥ |
ōṁ tattvarūpiṇyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ bhūtamātrē namaḥ |
ōṁ mahābhūtādhipapriyāyai namaḥ |
ōṁ śrutiprajñādimāyai namaḥ |
ōṁ siddhyai namaḥ |
ōṁ dakṣakanyāyai namaḥ |
ōṁ aparājitāyai namaḥ |
ōṁ kāmasandīpinyai namaḥ |
ōṁ kāmāyai namaḥ |
ōṁ sadākāmāyai namaḥ | 480

ōṁ kutūhalāyai namaḥ |
ōṁ bhōgōpacārakuśalāyai namaḥ |
ōṁ amalāyai namaḥ |
ōṁ amalānanāyai namaḥ |
ōṁ bhaktānukampinyai namaḥ |
ōṁ maitryai namaḥ |
ōṁ śaraṇāgatavatsalāyai namaḥ |
ōṁ sahasrabhujāyai namaḥ |
ōṁ cicchaktyai namaḥ |
ōṁ sahasrākṣāyai namaḥ |
ōṁ śatānanāyai namaḥ |
ōṁ siddhalakṣmyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ vēdalakṣmyai namaḥ |
ōṁ sulakṣaṇāyai namaḥ |
ōṁ yajñasārāyai namaḥ |
ōṁ tapaḥsārāyai namaḥ |
ōṁ dharmasārāyai namaḥ |
ōṁ janēśvaryai namaḥ |
ōṁ viśvōdaryai namaḥ | 500

ōṁ viśvasr̥ṣṭāyai namaḥ |
ōṁ viśvākhyāyai namaḥ |
ōṁ viśvatōmukhyai namaḥ |
ōṁ viśvāsyaśravaṇaghrāṇāyai namaḥ |
ōṁ viśvamālāyai namaḥ |
ōṁ parātmikāyai namaḥ |
ōṁ taruṇādityasaṅkāśāyai namaḥ |
ōṁ karaṇānēkasaṅkulāyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ stambhinyai namaḥ |
ōṁ jr̥mbhiṇyai namaḥ |
ōṁ rathinyai namaḥ |
ōṁ dhvajinyai namaḥ |
ōṁ sēnāyai namaḥ |
ōṁ sarvamantramayyai namaḥ |
ōṁ trayyai namaḥ |
ōṁ jñānamudrāyai namaḥ |
ōṁ mahāmudrāyai namaḥ |
ōṁ japamudrāyai namaḥ | 520

ōṁ mahōtsavāyai namaḥ |
ōṁ jaṭājūṭadharāyai namaḥ |
ōṁ muktāyai namaḥ |
ōṁ sūkṣmaśāntyai namaḥ |
ōṁ vibhīṣaṇāyai namaḥ |
ōṁ dvīpicarmaparīdhānāyai namaḥ |
ōṁ cīravalkaladhāriṇyai namaḥ |
ōṁ triśūlaḍamarudharāyai namaḥ |
ōṁ naramālāvibhūṣiṇyai namaḥ |
ōṁ atyugrarūpiṇyai namaḥ |
ōṁ ugrāyai namaḥ |
ōṁ kalpāntadahanōpamāyai namaḥ |
ōṁ trailōkyasādhinyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ siddhasādhakavatsalāyai namaḥ |
ōṁ sarvavidyāmayyai namaḥ |
ōṁ sārāyai namaḥ |
ōṁ asurāmbudhidhāriṇyai namaḥ |
ōṁ subhagāyai namaḥ |
ōṁ sumukhyai namaḥ | 540

ōṁ saumyāyai namaḥ |
ōṁ suśūrāyai namaḥ |
ōṁ sōmabhūṣaṇāyai namaḥ |
ōṁ śuddhasphaṭikasaṅkaśāyai namaḥ |
ōṁ mahāvr̥ṣabhavāhinyai namaḥ |
ōṁ mahiṣyai namaḥ |
ōṁ mahiṣārūḍhāyai namaḥ |
ōṁ mahiṣāsuraghātinyai namaḥ |
ōṁ daminyai namaḥ |
ōṁ dāminyai namaḥ |
ōṁ dāntāyai namaḥ |
ōṁ dayāyai namaḥ |
ōṁ dōgdhryai namaḥ |
ōṁ durāpahāyai namaḥ |
ōṁ agnijihvāyai namaḥ |
ōṁ mahāghōrāyai namaḥ |
ōṁ aghōrāyai namaḥ |
ōṁ ghōratarānanāyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ nārasiṁhyai namaḥ | 560

ōṁ nr̥siṁhahr̥dayasthitāyai namaḥ |
ōṁ yōgēśvaryai namaḥ |
ōṁ yōgarūpāyai namaḥ |
ōṁ yōgamālāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ bhūcaryai namaḥ |
ōṁ khēlāyai namaḥ |
ōṁ nirvāṇapadasaṁśrayāyai namaḥ |
ōṁ nāginyai namaḥ |
ōṁ nāgakanyāyai namaḥ |
ōṁ suvēgāyai namaḥ |
ōṁ nāganāyikāyai namaḥ |
ōṁ viṣajvālāvatyai namaḥ |
ōṁ dīptāyai namaḥ |
ōṁ kalāśatavibhūṣaṇāyai namaḥ |
ōṁ bhīmavaktrāyai namaḥ |
ōṁ mahāvaktrāyai namaḥ |
ōṁ vaktrāṇāṁ kōṭidhāriṇyai namaḥ |
ōṁ mahadātmāyai namaḥ | 580

ōṁ dharmajñāyai namaḥ |
ōṁ dharmātisukhadāyinyai namaḥ |
ōṁ kr̥ṣṇamūrtyai namaḥ |
ōṁ mahāmūrtyai namaḥ |
ōṁ ghōramūrtyai namaḥ |
ōṁ varānanāyai namaḥ |
ōṁ sarvēndriyamanōnmattāyai namaḥ |
ōṁ sarvēndriyamanōmayyai namaḥ |
ōṁ sarvasaṅgrāmajayadāyai namaḥ |
ōṁ sarvapraharaṇōdyatāyai namaḥ |
ōṁ sarvapīḍōpaśamanyai namaḥ |
ōṁ sarvāriṣṭavināśinyai namaḥ |
ōṁ sarvaiśvaryasamutpattyai namaḥ |
ōṁ sarvagrahavināśinyai namaḥ |
ōṁ bhītighnyai namaḥ |
ōṁ bhaktigamyāyai namaḥ |
ōṁ bhaktānāmārtināśinyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ mattamātaṅgyai namaḥ | 600

ōṁ mātaṅgagaṇamaṇḍitāyai namaḥ |
ōṁ amr̥tōdadhimadhyasthāyai namaḥ |
ōṁ kaṭisūtrairalaṅkr̥tāyai namaḥ |
ōṁ amr̥tadvīpamadhyasthāyai namaḥ |
ōṁ prabalāyai namaḥ |
ōṁ vatsalāyai namaḥ |
ōṁ ujjvalāyai namaḥ |
ōṁ maṇimaṇḍapamadhyasthāyai namaḥ |
ōṁ ratnasiṁhāsanasthitāyai namaḥ |
ōṁ paramānandamuditāyai namaḥ |
ōṁ īṣatprahasitānanāyai namaḥ |
ōṁ kumudāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ lōlāyai namaḥ |
ōṁ lākṣālōhitalōcanāyai namaḥ |
ōṁ digvāsāyai namaḥ |
ōṁ dēvadūtyai namaḥ |
ōṁ dēvadēvādidēvatāyai namaḥ |
ōṁ siṁhōparisamārūḍhāyai namaḥ |
ōṁ himācalanivāsinyai namaḥ |
ōṁ aṭ-ṭāṭ-ṭahāsinyai namaḥ | 620

ōṁ ghōrāyai namaḥ |
ōṁ ghōradaityavināśinyai namaḥ |
ōṁ atyugrāyai namaḥ |
ōṁ raktavasanāyai namaḥ |
ōṁ nāgakēyūramaṇḍitāyai namaḥ |
ōṁ muktāhārastanōpētāyai namaḥ |
ōṁ tuṅgapīnapayōdharāyai namaḥ |
ōṁ raktōtpaladalākārāyai namaḥ |
ōṁ madāghūrṇitalōcanāyai namaḥ |
ōṁ gaṇḍamaṇḍitatāṭaṅkāyai namaḥ |
ōṁ guñjāhāravibhūṣaṇāyai namaḥ |
ōṁ saṅgītaraṅgarasanāyai namaḥ |
ōṁ vīṇāvādyakutūhalāyai namaḥ |
ōṁ samastadēvamūrtyai namaḥ |
ōṁ asurakṣayakāriṇyai namaḥ |
ōṁ khaḍginyai namaḥ |
ōṁ śūlahastāyai namaḥ |
ōṁ cakriṇyai namaḥ |
ōṁ akṣamālinyai namaḥ |
ōṁ pāśinyai namaḥ | 640

ōṁ cakriṇyai namaḥ |
ōṁ dāntāyai namaḥ |
ōṁ vajriṇyai namaḥ |
ōṁ vajradaṇḍinyai namaḥ |
ōṁ ānandōdadhimadhyasthāyai namaḥ |
ōṁ kaṭisūtrairalaṅkr̥tāyai namaḥ |
ōṁ nānābharaṇadīptāṅgyai namaḥ |
ōṁ nānāmaṇivibhūṣaṇāyai namaḥ |
ōṁ jagadānandasambhūtyai namaḥ |
ōṁ cintāmaṇiguṇākarāyai namaḥ |
ōṁ trailōkyanamitāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ cinmayāyai namaḥ |
ōṁ ānandarūpiṇyai namaḥ |
ōṁ trailōkyanandinyai dēvyai namaḥ |
ōṁ duḥkhaduḥsvapnanāśinyai namaḥ |
ōṁ ghōrāgnidāhaśamanyai namaḥ |
ōṁ rājadaivādiśālinyai namaḥ |
ōṁ mahāparādharāśighnyai namaḥ |
ōṁ mahāvairibhayāpahāyai namaḥ | 660

ōṁ rāgādidōṣarahitāyai namaḥ |
ōṁ jarāmaraṇavarjitāyai namaḥ |
ōṁ candramaṇḍalamadhyasthāyai namaḥ |
ōṁ pīyūṣārṇavasambhavāyai namaḥ |
ōṁ sarvadēvaiḥ stutāyai dēvyai namaḥ |
ōṁ sarvasiddhinamaskr̥tāyai namaḥ |
ōṁ acintyaśaktirūpāyai namaḥ |
ōṁ maṇimantramahauṣadhyai namaḥ |
ōṁ svastyai namaḥ |
ōṁ svastimatyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ malayācalasaṁsthitāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ saṁhārāyai namaḥ |
ōṁ ratijñāyai namaḥ |
ōṁ ratidāyinyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ rudrarūpāyai namaḥ |
ōṁ raudryai namaḥ | 680

ōṁ raudrārtihāriṇyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ cauradharmajñāyai namaḥ |
ōṁ rasajñāyai namaḥ |
ōṁ dīnavatsalāyai namaḥ |
ōṁ anāhatāyai namaḥ |
ōṁ trinayanāyai namaḥ |
ōṁ nirbharāyai namaḥ |
ōṁ nirvr̥tyai parāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ghōrakarālākṣyai namaḥ |
ōṁ svamātrē namaḥ |
ōṁ priyadāyinyai namaḥ |
ōṁ mantrātmikāyai namaḥ |
ōṁ mantragamyāyai namaḥ |
ōṁ mantramātrē namaḥ |
ōṁ samantriṇyai namaḥ |
ōṁ śuddhānandāyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ nirdvandvāyai namaḥ | 700

ōṁ nirguṇātmikāyai namaḥ |
ōṁ dharaṇyai namaḥ |
ōṁ dhāriṇyai namaḥ |
ōṁ pr̥thvyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ vasundharāyai namaḥ |
ōṁ mērumandiramadhyasthāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śaṅkaravallabhāyai namaḥ |
ōṁ śrīgatyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śrēṣṭhāyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ śrīvibhāvanyai namaḥ |
ōṁ śrīdāyai namaḥ |
ōṁ śrīmāyai namaḥ |
ōṁ śrīnivāsāyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śrīmatāṁ gatyai namaḥ | 720

ōṁ umāyai namaḥ |
ōṁ śāraṅgiṇyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ kuṭilāyai namaḥ |
ōṁ kuṭilālakāyai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ trilōkātmanē namaḥ |
ōṁ puṇyadāyai namaḥ |
ōṁ puṇyakīrtidāyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ satyasaṅkalpāyai namaḥ |
ōṁ satyāśāyai namaḥ |
ōṁ granthibhēdinyai namaḥ |
ōṁ parēśāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ parāvidyāyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ sundarāṅgyai namaḥ |
ōṁ suvarṇābhāyai namaḥ | 740

ōṁ surāsuranamaskr̥tāyai namaḥ |
ōṁ prajāyai namaḥ |
ōṁ prajāvatyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ dhanadhānyasamr̥ddhidāyai namaḥ |
ōṁ īśānyai namaḥ |
ōṁ bhuvanēśānyai namaḥ |
ōṁ bhuvanāyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ anantamahimāyai namaḥ |
ōṁ jagatsārāyai namaḥ |
ōṁ jagadbhavāyai namaḥ |
ōṁ acintyaśaktimahimāyai namaḥ |
ōṁ cintyācintyasvarūpiṇyai namaḥ |
ōṁ jñānagamyāyai namaḥ |
ōṁ jñānamūrtayē namaḥ |
ōṁ jñānadāyai namaḥ |
ōṁ jñānaśālinyai namaḥ |
ōṁ amitāyai namaḥ | 760

ōṁ ghōrarūpāyai namaḥ |
ōṁ sudhādhārāyai namaḥ |
ōṁ sudhāvahāyai namaḥ |
ōṁ bhāskaryai namaḥ |
ōṁ bhāsuryai namaḥ |
ōṁ bhātyai namaḥ |
ōṁ bhāsvaduttānaśāyinyai namaḥ |
ōṁ anasūyāyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ lajjāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ bhuvanāntikāyai namaḥ |
ōṁ viśvavandyāyai namaḥ |
ōṁ viśvabījāyai namaḥ |
ōṁ viśvadhiyē namaḥ |
ōṁ viśvasaṁsthitāyai namaḥ |
ōṁ śīlasthāyai namaḥ |
ōṁ śīlarūpāyai namaḥ |
ōṁ śīlāyai namaḥ |
ōṁ śīlapradāyinyai namaḥ | 780

ōṁ bōdhinyai namaḥ |
ōṁ bōdhakuśalāyai namaḥ |
ōṁ rōdhinyai namaḥ |
ōṁ bādhinyai namaḥ |
ōṁ vidyōtinyai namaḥ |
ōṁ vicitrātmanē namaḥ |
ōṁ vidyutpaṭalasannibhāyai namaḥ |
ōṁ viśvayōnyai namaḥ |
ōṁ mahāyōnyai namaḥ |
ōṁ karmayōnyai namaḥ |
ōṁ priyaṁvadāyai namaḥ |
ōṁ rōgiṇyai namaḥ |
ōṁ rōgaśamanyai namaḥ |
ōṁ mahārōgabhayāpahāyai namaḥ |
ōṁ varadāyai namaḥ |
ōṁ puṣṭidāyai dēvyai namaḥ |
ōṁ mānadāyai namaḥ |
ōṁ mānavapriyāyai namaḥ |
ōṁ kr̥ṣṇāṅgavāhinyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ | 800

ōṁ kr̥ṣṇasahōdaryai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ śambhurūpāyai namaḥ |
ōṁ śambhusambhavāyai namaḥ |
ōṁ viśvōdaryai namaḥ |
ōṁ viśvamātrē namaḥ |
ōṁ yōgamudrāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ vāgīśvaryai namaḥ |
ōṁ yōgamudrāyai namaḥ |
ōṁ yōginīkōṭisēvitāyai namaḥ |
ōṁ kaulikānandakanyāyai namaḥ |
ōṁ śr̥ṅgārapīṭhavāsinyai namaḥ |
ōṁ kṣēmaṅkaryai namaḥ |
ōṁ sarvarūpāyai namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ digambarāyai namaḥ |
ōṁ dhūmravaktrāyai namaḥ |
ōṁ dhūmranētrāyai namaḥ |
ōṁ dhūmrakēśyai namaḥ | 820

ōṁ dhūsarāyai namaḥ |
ōṁ pinākyai namaḥ |
ōṁ rudravētālyai namaḥ |
ōṁ mahāvētālarūpiṇyai namaḥ |
ōṁ tapinyai namaḥ |
ōṁ tāpinyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ viṣṇuvidyāyai namaḥ |
ōṁ anāthitāyai namaḥ |
ōṁ aṅkurāyai namaḥ |
ōṁ jaṭharāyai namaḥ |
ōṁ tīvrāyai namaḥ |
ōṁ agnijihvāyai namaḥ |
ōṁ bhayāpahāyai namaḥ |
ōṁ paśughnyai namaḥ |
ōṁ paśurūpāyai namaḥ |
ōṁ paśudāyai namaḥ |
ōṁ paśuvāhinyai namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ | 840

ōṁ bhrātrē namaḥ |
ōṁ paśupāśavināśinyai namaḥ |
ōṁ candramasē namaḥ |
ōṁ candrarēkhāyai namaḥ |
ōṁ candrakāntivibhūṣaṇāyai namaḥ |
ōṁ kuṅkumāṅkitasarvāṅgyai namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ budbudalōcanāyai namaḥ |
ōṁ śuklāmbaradharāyai dēvyai namaḥ |
ōṁ vīṇāpustakadhāriṇyai namaḥ |
ōṁ śvētavastradharāyai dēvyai namaḥ |
ōṁ śvētapadmāsanasthitāyai namaḥ |
ōṁ raktāmbarāyai namaḥ |
ōṁ raktāṅgyai namaḥ |
ōṁ raktapadmavilōcanāyai namaḥ |
ōṁ niṣṭhurāyai namaḥ |
ōṁ krūrahr̥dayāyai namaḥ |
ōṁ akrūrāyai namaḥ |
ōṁ mitabhāṣiṇyai namaḥ |
ōṁ ākāśaliṅgasambhūtāyai namaḥ | 860

ōṁ bhuvanōdyānavāsinyai namaḥ |
ōṁ mahāsūkṣmāyai namaḥ |
ōṁ kaṅkālyai namaḥ |
ōṁ bhīmarūpāyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ anaupamyaguṇōpētāyai namaḥ |
ōṁ sadā madhurabhāṣiṇyai namaḥ |
ōṁ virūpākṣyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ śatākṣyai namaḥ |
ōṁ bahulōcanāyai namaḥ |
ōṁ dustaryai namaḥ |
ōṁ tāriṇyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tārarūpiṇyai namaḥ |
ōṁ sudhādhārāyai namaḥ |
ōṁ dharmajñāyai namaḥ |
ōṁ dharmayōgōpadēśinyai namaḥ |
ōṁ bhagēśvaryai namaḥ | 880

ōṁ bhagārādhyāyai namaḥ |
ōṁ bhaginyai namaḥ |
ōṁ bhaginīpriyāyai namaḥ |
ōṁ bhagaviśvāyai namaḥ |
ōṁ bhagaklinnāyai namaḥ |
ōṁ bhagayōnyai namaḥ |
ōṁ bhagapradāyai namaḥ |
ōṁ bhagēśvaryai namaḥ |
ōṁ bhagarūpāyai namaḥ |
ōṁ bhagaguhyāyai namaḥ |
ōṁ bhagāvahāyai namaḥ |
ōṁ bhagōdaryai namaḥ |
ōṁ bhagānandāyai namaḥ |
ōṁ bhagāḍhyāyai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ sarvasaṅkṣōbhiṇīśaktyai namaḥ |
ōṁ sarvavidrāviṇyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mādhvyai namaḥ | 900

ōṁ madarūpāyai namaḥ |
ōṁ madōtkaṭāyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ jyōtsnāyai namaḥ |
ōṁ viśvacakṣuṣē namaḥ |
ōṁ tapōvahāyai namaḥ |
ōṁ suprasannāyai namaḥ |
ōṁ mahādūtyai namaḥ |
ōṁ yamadūtyai namaḥ |
ōṁ bhayaṅkaryai namaḥ |
ōṁ unmādinyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ caitanyarūpiṇyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ madōllasāyai namaḥ |
ōṁ madirānandāyai namaḥ | 920

ōṁ kaivalyāyai namaḥ |
ōṁ madirākṣyai namaḥ |
ōṁ madālasāyai namaḥ |
ōṁ siddhēśvaryai namaḥ |
ōṁ siddhavidyāyai namaḥ |
ōṁ siddhādyāyai namaḥ |
ōṁ siddhavanditāyai namaḥ |
ōṁ siddhārcitāyai namaḥ |
ōṁ siddhamātrē namaḥ |
ōṁ siddhasarvārthasādhikāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ guṇātītāyai namaḥ |
ōṁ parañjyōtiḥsvarūpiṇyai namaḥ |
ōṁ parēśyai namaḥ |
ōṁ pāragāyai namaḥ |
ōṁ pārāyai namaḥ |
ōṁ pārasiddhyai namaḥ |
ōṁ parāyai gatyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ mōhinīrūpāyai namaḥ | 940

ōṁ madhupānaparāyaṇāyai namaḥ |
ōṁ vēdavēdāṅgajananyai namaḥ |
ōṁ sarvaśāstraviśāradāyai namaḥ |
ōṁ sarvavēdamayyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvaśāstramayyai namaḥ |
ōṁ sarvajñānamayyai dēvyai namaḥ |
ōṁ sarvadharmamayīśvaryai namaḥ |
ōṁ sarvayajñamayyai namaḥ |
ōṁ yajvanē namaḥ |
ōṁ sarvamantrādhikāriṇyai namaḥ |
ōṁ trailōkyākarṣiṇyai dēvyai namaḥ |
ōṁ sarvādyāyai namaḥ |
ōṁ ānandarūpiṇyai namaḥ |
ōṁ sarvasampattyadhiṣṭhātryai namaḥ |
ōṁ sarvavidrāviṇyai parāyai namaḥ |
ōṁ sarvasaṅkṣōbhiṇyai dēvyai namaḥ |
ōṁ sarvamaṅgalakāriṇyai namaḥ |
ōṁ trailōkyarañjanyai dēvyai namaḥ |
ōṁ sarvastambhanakāriṇyai namaḥ | 960

ōṁ trailōkyajayinyai dēvyai namaḥ |
ōṁ sarvōnmādasvarūpiṇyai namaḥ |
ōṁ sarvasammōhinyai dēvyai namaḥ |
ōṁ sarvavaśyaṅkaryai namaḥ |
ōṁ sarvārthasādhinyai dēvyai namaḥ |
ōṁ sarvasampattidāyinyai namaḥ |
ōṁ sarvakāmapradāyai dēvyai namaḥ |
ōṁ sarvamaṅgalakāriṇyai namaḥ |
ōṁ sarvasiddhipradāyai dēvyai namaḥ |
ōṁ sarvaduḥkhavimōcinyai namaḥ |
ōṁ sarvamr̥tyupraśamanyai namaḥ |
ōṁ sarvavighnavināśinyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ |
ōṁ mātrē namaḥ |
ōṁ sarvasaubhāgyadāyinyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ sarvaiśvaryaphalapradāyai namaḥ |
ōṁ sarvajñānamayyai dēvyai namaḥ |
ōṁ sarvavyādhivināśinyai namaḥ | 980

ōṁ sarvādhārāyai namaḥ |
ōṁ sarvarūpāyai namaḥ |
ōṁ sarvapāpaharāyai namaḥ |
ōṁ sarvānandamayyai dēvyai namaḥ |
ōṁ sarvarakṣāsvarūpiṇyai namaḥ |
ōṁ sarvalakṣmīmayyai vidyāyai namaḥ |
ōṁ sarvēpsitaphalapradāyai namaḥ |
ōṁ sarvaduḥkhapraśamanyai namaḥ |
ōṁ paramānandadāyinyai namaḥ |
ōṁ trikōṇanilayāyai namaḥ |
ōṁ trīṣṭāyai namaḥ |
ōṁ trimatāyai namaḥ |
ōṁ tritanusthitāyai namaḥ |
ōṁ traividyāyai namaḥ |
ōṁ trismārāyai namaḥ |
ōṁ trailōkyatripurēśvaryai namaḥ |
ōṁ trikōdarasthāyai namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ tripurātmikāyai namaḥ | 1000

ōṁ tridhātryai namaḥ |
ōṁ tridaśāyai namaḥ |
ōṁ tryakṣāyai namaḥ |
ōṁ trighnyai namaḥ |
ōṁ tripuravāhinyai namaḥ |
ōṁ tripurāśriyai namaḥ |
ōṁ svajananyai namaḥ |
ōṁ bālātripurasundaryai namaḥ | 1008

iti śrī bālātripurasundarī sahasranāmāvalī |

Language English
No. of Pages54
PDF Size1 MB
CategoryReligion
Source/Credits

Related PDFs

Bala Tripura Sundari Sahasranamavali PDF In Telugu

Bala Tripura Sundari Sahasranamavali PDF In Tamil

Bala Tripura Sundari Sahasranamavali PDF in Kannada

Bala Tripura Sundari Sahasranamavali PDF In Hindi

Bala Tripura Sundari Sahasranamavali PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!