श्री रुद्रम | Sri Rudram PDF In Hindi

‘श्री रुद्रम स्तोत्र’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Sri Rudram’ using the download button.

श्री रुद्रम – Sri Rudram Sanskrit PDF Free Download

श्रीरुद्रभाष्यम् (शिवरहस्ये षड्वंशोऽध्यायः)

श्रीस्कन्द उवाच

स्तौमि देव सदा भक्कया साम्य रुद्रार्थपद्यकैः ।

कृताञ्जलिरहं वन्दे भक्तयायुक्तस्तथा द्विज ॥ १ ॥

Skanda said –

I always pray with devotion to the Supreme Lord associated with the universal Mother (Sakthi) through verses that convey the meaning of Sri Rudram. I also bow to the Lord with my hands folded with devotion.

ते मत्तः संस्तवं पुण्यं श्टणु सर्वार्थदायकम् ।

येन स्तवेन स्तुवता देवो मुक्ति प्रयच्छति ॥ २ ॥

रुद्रमन्त्रार्थबोधाढ्य भक्तिदायप्रवर्तकम् ।

सहेभिः “टणु विप्रेन्द्र जैगीषव्य महामते ॥ ३ ॥

0 High-minded Jaigishavya! The best of Brahmins! Please hear from me, along with these men, the sacred Stotra that imparts knowledge of the substance of Sri Rudra Mantras and thereby enhances firm devotion and bestows all desires. The Lord gives salvation to those who praise him with this Stotra.

घूर्णानन्द चिदात्मकोऽध्यपहृतः स्वाविद्यया इचया |

तल्लीलादिविलासमोहितमना विस्मृत्य रूप निजम् । |

जीवत्वं समुपेत्य नित्यमनपाविन्या तया प्रेरितो

यः रावन्नवदम्ववच्च गजवद् गोवच्च नानाविधान् ॥ ४ ॥

वेषानाकलयन् विधाय बहुधा कर्माणि तत्साधना |

न्यत्यन्तोन्नतनीचमागंगमनः श्रान्तः पुरेष्वावसन् ।

कामिन्या कमनीययातिकमनः स्वाविद्यया संसरन्

पुण्यापुण्यवशाच्चिरेण परमां विद्यां प्रियामाप सः ।। ५ ।।

The Atman, though absolute blissful consciousness. drawn away by his own charming power known as Avidya and deluded by her charms, becomes unaware of his real nature and turns into a Jiva with limited powers and knowledge.

Then, goaded by Avidya, the Jiva goes on performing actions of various kinds resulting in a regular cycle of births as man, horse, elephant, cow, and various other creatures.

Passing through these births along with his beloved Avidya, performing new actions and, after a long time, getting disgusted with his living in those wretched bodies, the Jiva ultimately acquires, as a result of his good and bad actions performed, the highest knowledge (परमा विद्या) that leads to the liberation of the soul (मुक्ति) and hence dear to him.

अथ श्रीरुद्राध्याये प्रथमोऽनुवाकः

ॐ नमो भगवते रुद्राय ।

नमस्ते रुद्र मन्यव उतीत इषवे नमः ।

नमस्ते अस्तु धन्वने बाहुभ्यामुत `ते नमः ॥ १ ॥

वागादि स्वयमेव बोधयति यः, सर्वं च वाग्नुपया तत्या साधुजनं च वेदयति यः श्रुत्या च धर्मादिकम् ।

भक्तानां, किल योगिनां (नो) नयति यो मन्त्रेण तारात्मना योऽसौ द्रावयति स्वयं द्रवति वा नादान्त एव प्रभुः कल्पात भुवनानि रोदयति यः सर्वांन् (सर्वा) रुजस्तस्य ताः नित्यं द्रावयतिं स्वयं द्रवति वा रोरूयमाणोऽमरानु (नरान्) |

शब्दब्रह्ममयी करोति च रुर्ति यः सर्ववेदान्तिकान् (वेदान्तिकाम्) धात्रे यश रुति ददाति भगवन् रुद्र प्रभो तस्य ते मन्युः क्रोध इति प्रपञ्चहरणे शक्तिः प्रसिद्धास्ति या तस्यै देव नमोऽस्तु तां प्रशमयन् त्रायस्व नः सन्नतान् सोमः शल्यमनीकमग्निरभवद्विष्णुः स्वयं तेजनं वर्णान्यप्पतिरास यस्य निगमरव्यातस्य तस्मै नमः ।।

लेखक
भाषा हिन्दी, English
कुल पृष्ठ 133
PDF साइज़5.2 MB
CategoryReligious

Sri Rudram English Lyrics Download

Related PDFs

શ્રી નારાયણ કવચ PDF In Gujarati

श्री नारायण कवच PDF In Hindi

Shiv Stuti PDF In Sanskrit

Mathavinte Vanakkamasam Prayers PDF In Malayalam

श्री रुद्रम – Sri Rudram Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!